________________
४९२
प्रज्ञापनासूत्रे जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन पल्योपमस्य असंख्येयभागम्, अन्तर्मुहूतानम् । टीका-व्याख्या सुगमा ॥ सू०५॥
मनुष्यस्थितिवक्तव्यतामूलम्-मणुस्साणं भंते ! केवइयं कालं ठिई पणत्ता ? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिनि पलिओवमाई अपज्जतमणुस्साणं पुच्छा गोयमा ! जहाणेण वि उक्कोसेण वि अंतोमुहत्तं, पज्जत्तमणुस्साणं पुच्छागोयमा जहणणेणं अंतोमुहृत्तं उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुहत्तूणाई, समूच्छिममणु. स्साणं पुच्छा, गोयमा ! जहण्णेण वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं,गन्भवतियमणुस्साणं पुच्छा गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं तिन्नि पलिओवमाइं, अपजत्तयाणं पुच्छा, गोयमा! जहणणेण वि उनकोसेण वि अंतोमुहत्तं, पजत्तयाणं पुच्छा, गोयमा! जहणणेणं अंतोमुहत्त, उक्कोसेणं तिन्नि पलि
ओवमाइं अतोमुहुत्तूणाई ॥ सू०६ ॥ उक्कोसेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तूर्णं) जघन्य अन्तमुहूर्त की, उत्कृष्ट अन्तर्मुहूर्त कम पल्योपम के असंख्यातवें भाग की। टीकार्थ-व्याख्या सुगम है ॥५॥
मनुष्य स्थिति वक्तव्यताशब्दार्थ-(मणुस्साणं भंते ! केवइयं कालं ठिई पण्णत्ता?) हे भगवन् मनुष्यों की कितने काल की स्थिति कही है ? (गोयमा !जहण्णेणं अंतो.
भने कृष्ट मन्तभुइतनी (पज्जत्तयाणं पुच्छा ?) पर्याप्तीनी स्थिति दी ? (गोयमा !) 3 गौतम ! (जहण्णेणं अंतोमुहत्त, उक्कोसेण पलिओवमस्स अस. खेज्जई भागं अंतोमुहुत्तणं) धन्य मन्तभुतनी, Grabट मन्तभुत छ। પલ્યોપમના અસંખ્યાતમા ભાગની ટીકાર્ય–વ્યાખ્યા સુગમ છે . ૫ છે
મનુષ્ય સ્થિતિ વક્તવ્યતા शहाथ-(माणुस्साणं भंते ! केवइयं कालं ठिई पण्णत्ता ?) 3 भगवन् ! भनु. ध्यानी ३८८t imनी स्थिति sीछे १ (गोयमा !) 3 गौतम ! (जहष्णेणं अंतो
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨