________________
प्रमेयबोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् _ ३५ सेयाः, एव मुत्तरोत्तर पृथिवीरपि अधिकृत्य विचारणीयम् तेभ्योऽपि पष्ठपृथिवी पूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिकेभ्यः 'दाहिणेणं असंखेजगुणा' दक्षिणेनदक्षिणस्यां दिशि षष्ठया एव पृथिव्याः नैरयिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, 'दाहिणिल्ले हितो तमाए पुढवीए नेरइएहितो पंचमाए धूमप्पमाए पुढवीए नेरइया पुरच्छिम पच्चत्थिम उत्तरेणं असंखेज्जगुणा' दाक्षिणात्येभ्यस्तमायाः पृथिव्य। नायिकेभ्यः पञ्चम्याः धूमप्रभायाः पृथिव्या नैरयिकाः पोरस्त्यपश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्च असंख्येयगुणा भवन्ति, तेभ्योऽपि तस्या एव पञ्चमघुमप्रमायाः पृथिव्याः 'दाहिणणं असंखेज्जगुणा' दक्षिणेनदक्षिणस्यां दिशि दाक्षिणात्या नैरयिका असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, 'दाहिणिल्लेहिंतो धूमप्पभा पुढवी नेरइएहिंतो च उत्थीए पंकप्पमाए पुढवीए नेरइया पुरच्छिम पच्चत्थिम उत्तरेणं असंखेज्जगुणा' दाक्षिणात्येभ्यो धूमप्रभा पृथिवी नैरयिकेभ्यश्चतुर्थ्याः पङ्कप्रभाया पृथिव्याः नैरयिकाः पौरस्त्यपश्चिमोत्तरेण पूर्वस्यां पश्चिमायाम् उत्तरस्याश्च दिशि असंख्येयगुणा भवन्ति, तेभ्योऽपि तस्या एव चतुर्थ पङ्कप्रभायाः पृथिव्याः नैरयिका 'दाहिणेणं असंखेज्जगुणा' दक्षिणेन -दक्षिणस्यां दिशि दाक्षिणात्या इत्यर्थः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, दिशा के नारक असंख्यातगुणे कहे गए हैं।
षष्ठी पृथिवी के पूर्व, पश्चिम एवं उत्तर दिशा के नारकों की अपेक्षा दक्षिण के नारक असंख्यातगुणा हैं । छठी तमा पृथिवी के दक्षिण के नारकों की अपेक्षा पांचवीं धूमप्रभा पृथिवी के पूर्व, पश्चिम उत्तर के नारक असंख्यातगुणा हैं । और धूमप्रभा के दक्षिण दिशा के नारक इन से भी असंख्यातगुणा हैं । दक्षिण दिशा के धूमप्रमा पृथिवी के नारकों की अपेक्षा चौथी पंकप्रभा पृथिवी के पूर्व, पश्चिम और उत्तर दिशा के नारक असंख्यातगुणा हैं । दक्षिण दिशा में धूमप्रभा पृथिवी के नारकों की अपेक्षा पंकप्रभा पृथिवी के पूर्व, पश्चिम और उत्तरदिशा के नारक असंख्यातगुणा हैं और इसी पंकप्रभा के दक्षिण दिशा के છઠી પૃથ્વીના પૂર્વ પશ્ચિમ તેમજ ઉત્તર દિશાના નારકની અપેક્ષાએ દક્ષિણના નારેક અસંખ્યાત ગુણ છે. છઠી તમામૃથ્વીના દક્ષિણના નારકની અપેક્ષાએ પાંચમી ધૂમપ્રભા પૃથ્વીના પૂર્વ, પશ્ચિમ ઉત્તરમાં નારક અસંખ્યાત ગુણ છે અને ધૂમપ્રભાની દક્ષિણ દિશાના નારક તેનાથી પણ અસંખ્યાત ગુણ છે. દક્ષિણ દિશાના ધૂમપ્રભા પૃથ્વીના નારકોની અપેક્ષાએ ચોથી પંકપ્રભા પૃથ્વીના પૂર્વ પશ્ચિમ અને ઉત્તર દિશાના નારક અસંખ્યાત ગુણા છે. દક્ષિણ દિશાના ધૂમપ્રભા પ્રથ્વીના નારકની અપેક્ષાએ પંકપ્રભા પૃથ્વીના પૂર્વ, પશ્ચિમ અને ઉત્તર દિશાના નારફ અસંખ્યાત ગુણ છે અને તેજ પંકપ્રભાની દક્ષિણ
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨