SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे गतासंख्येयप्रतरवांकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि 'बायरतेउकाइया अपजत्तया असंखिजगुणा ५८' बादरतेजाकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'पत्तेयसरीरबायरवणस्सइकाइया अपज्जत्तगा असंखिज्जगुणा ५९' प्रत्येकशरीरवादरवनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'बायरनिगोया अपज्जत्तया असंखिजगुणा ६०' बादरनिगोदाः अनन्तकायिकशरीररूपाः, अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायरपुढवीकाइया अपज्जत्त या असंखिज्जगुणा ६१' बादरपृथ्वीकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि-'बायरआउकाइया अपज्जत्तया असंखिज्जगुणा ६२' बादराकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि-'बायरवाउकाइया अपज्जत्तगा असंखिज्जगुणा' बादरवायुकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति ६३, तेभ्योऽपि 'सुहुमतेउकाइया अपज्जत्तगा असंखिज्जगुणा' सूक्ष्मतेजःकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति ६४, तेभ्योऽपि 'मुहुमपुढवीकाइया अपज्जत्तया विसेसाहिया' सूक्ष्मपृथिवीकायिका अपर्याप्तकाः विशेअसंख्य प्रतरवर्ती आकाश के प्रदेशों की राशि के बराबर हैं । (५७) उनकी अपेक्षा भी यादरतेजस्कायिक अपर्याप्त असंख्यातगुणा हैं। (५८) उनकी अपेक्षा भी प्रत्येक शरीर बादर वनस्पतिकायिक अपर्याप्त असंख्यातगुणा हैं । (५९) उनकी अपेक्षा बादर निगोद के अपर्याप्तक असंख्यातगुणा हैं । (६०) उनकी अपेक्षा बादर पृथिवीकायिक अपर्याप्त असंख्यातगुणा हैं । (६१) उनकी अपेक्षा बादर अप्कायिक अपर्याप्त असंख्यातगुणा हैं । (६२) उनकी अपेक्षा बादर वायुकायिक अपर्याप्त असंख्यातगुणा हैं । (६३) उनकी अपेक्षा सूक्ष्म तेजस्कायिक अपर्याप्त असंख्यातगुणा हैं । (६४) उनकी अपेक्षा सूक्ष्म पृथिवीकायिक अपर्याप्त विशेषाधिक हैं । (६५) उनकी अपेक्षा सूक्ष्म अप्काખાતમા ભાગમાં સ્થિત અસંખ્ય પ્રતરવતી આકાશના પ્રદેશની રાશિના બરાબર છે. (૫૭) તેમની અપેક્ષાએ પણ બાદર તેજસ્કાયિક અપર્યાપ્ત અસંખ્યાત દે (૫૮) તેમની અપેક્ષાએ પણ પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાતગણુ છે. (૫૯) તેમની અપેક્ષાએ બાદર નિગોદના અપર્યાપક અસં. યાતગાણા છે. (૬૦) તેમની અપેક્ષાએ બાદર પૃથ્વીકાયિક અપર્યાપ્તક અસંખ્યાત ગણે છે. (૬૧) તેમની અપેક્ષાએ બાદર અષ્ઠાયિક અપર્યાપક અસંખ્યાતગણા છે. (૬૨) તેમની અપેક્ષાએ બાદર વાયુકાયિક અપર્યાપ્ત અસંખ્યાતગણી છે. (૩) તેમની અપેક્ષાએ સૂમ તેજસ્કાયિક અપર્યાપ્ત અસંખ્યાતગણી છે. (૪) તેમની અપેક્ષાએ સૂમ પૃથ્વીકાયિક અપર્યાપ્ત વિશેષાધિક છે. (૬૫) તેમની શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy