SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे असंख्येय गुणा भवन्ति तेषाम् अङ्गुलासंख्येयभागमात्राणि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात्, तेभ्योऽपि 'चउरिदिया अपज्जत्तया विसेसाहिया५०' चतुरिन्द्रियाः अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि 'तेइंदिया अपज तया विसेसाहिया५१' त्रीन्द्रियाः अपर्याप्तकाः विशेपाधिका भवन्ति, तेभ्योऽपि 'बेइंदिया अपज्जत्तया विसेसाहिया५२' द्वीन्द्रिया अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि द्वीन्द्रिया पर्याप्तकेभ्यः 'पत्तेयसरीरबायरवणस्सइकाइया पज्जत्तया असंखिजगुणा५३' प्रत्येकशरीर बादरवनस्पतिकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, अपर्याप्तद्वीन्द्रियादीनामिव पर्याप्तबादरवनस्पतिकायिकानामपि अंगुलासंख्येयभागमात्राणि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणानामन्यत्रोक्तत्वेऽपि अंगुलासंख्येयभागस्यासंख्येयभेदभिन्नतया बादरपर्याप्तप्रत्येकवनस्पतिपरिमाणप्ररूपणे क्योंकि वे अंगुल के असंख्यातवें भाग मात्र सूचीरूप जितने खंड एक प्रतर में होते हैं, उतने ही हैं । (४९) उनकी अपेक्षा चतुरिन्द्रिय अपर्याप्त विशेषाधिक हैं । (५०) उनकी अपेक्षा त्रीन्द्रिय अपर्याप्त विशेषाधिक हैं । (५१) उनकी अपेक्षा बीन्द्रिय अपर्याप्त विशेषाधिक हैं । (५२) द्वीन्द्रिय अपर्याप्तकों की अपेक्षा प्रत्येक शरीर बादरवनस्पतिकायिक पर्याप्त असंख्यातगुणा हैं । अपर्याप्त द्वीन्द्रियादि की भांति पर्याप्त बाद्रवनस्पतिकायिक भी अंगुल के असंख्यातवें भाग मात्र सूची रूप जितने खंड एक प्रतर में होते हैं, अन्यत्र उतने कहे गए हैं, किन्तु अंगुल के असंख्येय भाग के असंख्येय भेद होते हैं, अतः बादर पर्याप्त प्रत्येक शरीर बादरवनस्पति के परिमाण के निरूपण में अंगुल का असंख्यातवां भाग कम अंगुल का असंख्यातवां भाग लेने पर અપર્યાપ્તક સંખ્યાતગણું અધિક છે, કેમકે તેઓ અંગુલના અસંખ્યાતમાં ભાગ માત્ર સૂચી રૂપ જેટલા ખંડ એક પ્રતરમાં થાય છે, તેટલાજ છે. (૪૯) તેમની અપેક્ષાએ ચતુરિન્દ્રિય અપર્યાપ્ત વિશેષાધિક છે. (૫૦) તેમની અપેક્ષાએ ત્રી ન્દ્રિય અપર્યાપ્ત વિશેષાધિક છે. (૫૧) તેમની અપેક્ષાએ પ્રિન્દ્રિય અપર્યાપ્ત વિશેષાધિક છે. (૫૨) કીન્દ્રિય અપર્યાપ્તકની અપેક્ષાએ પ્રત્યેક શરીર બાદર વનસ્પતિ કાયિક પર્યાપ્ત અસંખ્યાતગણું છે. (૫૩) અપર્યાપ્તક દ્વીન્દ્રિની જેમ બાદર વનસ્પતિકાયિક પણ અંગુલના અસંખ્યાતમાં ભાગ માત્ર સૂચી રૂપ જેટલા ખંડ એક પ્રતરમાં થાય છે. બીજે તેટલા કહેલા છે, પરંતુ અંગુલના અસંમેય ભાગના અસંખ્યય ભેદ થાય છે. તેથી બાદર પર્યાપ્ત પ્રત્યેક વનસ્પતિના પરિમાણના નિરૂપણમાં અંગુલને અસંખ્યાતમે ભાગ ઓછે અંગુ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy