SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१८ प्रज्ञापनासूत्रे त्व प्ररूपणे प्रतिपादितमेव, तेभ्योऽपि 'सहस्सारे कप्पे देवा असंखिजगुणा १४' सहस्रारे कल्पे देवाः असंख्येयगुणाः भवन्ति षष्ठ्याः पृथिव्याः नैरयिकपरिमाणस्य हेतुभूतश्रेण्यसंख्येयभागापेक्षया सहस्रारकल्पदेवपरिमाणस्य हेतुभूत श्रेण्यसंख्येयभागस्यासंख्येयगुणत्वात्, तेभ्योऽपि-'महासुक्के कप्पे देवा असंखिज्जगुणा १५, महाशुक्रे कल्पे देवाः असंख्येयगुणा भवन्ति सहस्रारकल्पे षट् सहस्रविमानसद्भावेन तद पेक्षया महाशुक्रे कल्पे चत्वारिंशत्सहस्रविमान सद्भावेन तद् बाहुल्यात् असंख्येयगुणत्वं भवति, तेभ्योऽपि 'पंचमाए धूमप्पभाए पुढवीए नेरइया असंखिज्जगुणा १६' पञ्चम्यां धूमप्रभायां पृथिव्यां नैरयिका असंख्येयगुणा भवन्ति, तेषां बृहत्तमश्रेण्यसंख्येयभागगताकाशप्रदेशराशिप्रमाणत्वात् असंख्येयगुणत्वं भवति, तेभ्योऽपि 'लंतए कप्पए देवा असंखिज्जगुणा' लान्तके कल्पे देवाः असंख्येयगुणा भवन्ति १७, तेषामति बृहत्तमश्रेण्यसंख्येयभागवाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि 'चउत्थीए पंकप्पभाए पुढवीए देवों का परिमाण ही हेतुभूत श्रेणी के असंख्यातवें भाग का असंख्यातगुणित है। (१४) सहस्रार कल्प के देवों की अपेक्षा महाशुक्रकल्प में देव असंख्यातगुणा अधिक हैं, क्योंकि सहस्रार कल्प में छह हजार विमान हैं जव कि महाशुक्र कल्प में चालीस हजार विमान हैं, अतएव उनमें रहने वाले देव असंख्यातगुणा होते हैं । (१५) महाशुक्र कल्प के देवों की अपेक्षा पांचवीं धूमप्रभा पृथ्वी के नारक असंख्यातगुणा हैं, क्योंकि वे बृहत्तम श्रेणी के असंख्यातवें भाग में रहे हुए आकाश प्रदेशों के बराबर हैं, अतएव असंख्यातगुणा हैं । (१६) उन की अपेक्षा लान्तक कल्प में देव असंख्यातगुणा हैं क्योंकि वे अति बृहत्तम श्रेणी के असंख्यातवें भाग में स्थित आकाशप्रदेशों की राशि के बराबर हैं । (१७) लान्तक कल्प के देवों की अपेक्षा चौथी ભૂત શ્રેણીના અસંખ્યાતમાં ભાગના અસંખ્યાત ગુણિત છે. (૧૪) સહસ્ત્રાર કલ્પના દેવેની અપેક્ષાએ મહેણુક કલપમાં દેવ અસંખ્યાતગણ અધિક છે, કેમકે, સહસ્ત્રાર કપિના છ હજાર વિમાન છે, જ્યારે મહાશુક કપમાં ચાલીસ હજાર વિમાન છે, તેથી જ તેઓમાં રહેનારા દેવ અસંખ્યાત ગણું હોય છે. (૧૫) મહાશક કલ્પના દેવાની અપેક્ષાએ પાંચમી ધૂમપ્રભા પૃથ્વીના નારક અસંખ્યાતગણ છે, કેમકે તેઓ બૃહત્તમ શ્રેણીના અસંખ્યાતમા ભાગમાં રહેલા આકાશ પ્રદેશની બરાબર છે, તેથી જ અસંખ્યાતગણુ છે. (૧૬) તેમની અપેક્ષાએ લાન્તક કપમાં દેવ અસંખ્યાતગણી છે. કેમકે તેઓ અતિ બૃહત્તમ શ્રેણીના અસંખ્યાતમાં ભાગમાં સ્થિત આકાશ પ્રદેશની રાશિના બરાબર છે. (૧૭) શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy