________________
३९२
प्रज्ञापनासूत्रे शार्थत्यमुक्तम्, तदपेक्षयाऽनन्तगुणत्वं तेषां बोध्यम्, तेभ्योऽपि 'संखेजपएसिया खंधा पएसट्टयाए संखेजगुणा' संख्येयप्रदेशिकाः स्कन्धाः प्रदेशार्थतया संख्येयगुणा भवन्ति, तेषामपि तथा स्वभाव एवात्रापि कारणम्, तेभ्योऽपि-'असंखेजपएसिया खंधा पएसट्टयाए असंखेज्जगुणा' असंख्येयप्रदेशिकाः स्कन्धाः प्रदेशार्थ: तया असंख्येयगुणा भवन्ति, तेषामपि तथा स्वभावत्वात्, तेभ्योऽपि-'सव्वत्थो या अणंतपएसिया खंघा दवट्ठयाए' द्रव्यार्थतया-द्रव्याथिकनयापेक्षया, सर्वस्तोकाःसर्वेभ्योऽल्पाः, अनन्तप्रदेशिकाः स्कन्धाः भवन्ति, तेषामपि तथा स्वभाव एवात्र निदानम्, तेभ्योऽपि 'ते चेव पएसट्टयाए अगंतगुणा' ते चैव-अनन्त प्रदेशिकाः स्कन्धाः प्रदेशार्थतया अनन्तगुणा भवन्ति, तेभ्योऽपि परमाणुपोग्गला दव्बट्ट अपएसट्टयाए अणंतगुणा' परमाणुपुद्गलाः द्रव्यार्थतया अप्रदेशार्थतया अनन्तगुणा भवन्ति, तेभ्योऽपि-'संखेज्जपएसिया खंधा दव्वट्ठयाए संखेज्जगुणा' संख्येयप्रदेशिकाः स्कन्धाः द्रव्यार्थतया संख्येयगुणा भवन्ति, 'ते चेव पएसटयाए संखेजगुणा' ते चैव-संख्यातप्रदेशिकाः स्कन्धाः प्रदेशार्थतया संख्येयगुणा भवन्ति तेपामपि तथा स्वभावत्वात् तेभ्योऽपि 'असंखेजपएसिया खंधा दव्वट्ठयाए सट्टयाए' कहा है। परमाणुपुद्गलों की अपेक्षा संख्यातप्रदेशी स्कंध प्रदेशों की विवक्षा से संख्यातगुणा हैं। उनसे असंख्यात प्रदेशी स्कंध प्रदेशों की विवक्षा से असंख्यातगुणा हैं।
द्रव्यार्थ प्रदेशार्थ की अपेक्षा-अनन्तप्रदेशी स्कंध द्रव्य सबसे थोडे हैं किन्तु प्रदेशों से वे ही अनन्त गुणा होते हैं । उन से परमाणुपुद्गल द्रव्यप्रदेश की विवक्षा से अनन्तगुणे हैं। उनसे संख्यातप्रदेशी स्कंध द्रव्य की विवक्षा से संख्यातगुणा हैं, वे ही प्रदेशों की विवक्षा से संख्यातगुणा अधिक हैं। उनसे भी असंख्यातप्रदेशी स्कंध द्रव्य की विवक्षा से असंख्यातगुणा हैं, वे ही प्रदेशों की विवक्षा से उन से असंख्यात गुणा हैं।। એમ કહેલ છે. પરમાણુ યુગલેના કરતાં સખ્યાત પ્રદેશી સ્કંધ પ્રદેશોની વિવેક્ષાથી અસંખ્યાતગણ છે.
દ્રવ્યર્થ પ્રદેશાર્થની અપેક્ષાથી અનંત પ્રદેશી કંધ દ્રવ્યથી સૌથી છેડા છે. પરંતુ પ્રદેશથી એ જ અનંતગણું થાય છે. તેનાથી પરમાણુ પુદ્ગલ દ્રવ્ય પ્રદેશની વિવેક્ષાથી અનંતગણું છે. તેનાથી સંખ્યાત પ્રદેશી સ્કંધ દ્રવ્યની વિવક્ષાથી અનંતગણું છે. એ જ પ્રદેશની વિવેક્ષાથી સંખ્યાતગણું વધારે છે. તેનાથી પણ અસંખ્યાત પ્રદેશ સ્કંધ દ્રવ્યની વિવક્ષાથી અસંખ્યાત ગણા છે. એ જ પ્રદેશની વિવક્ષાથી અસંખ્યાતગણુ છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨