SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७८ प्रज्ञापनासूत्रे तत्प्रतरद्वयवर्तीनि द्रव्याणि विशेषाधिकानि भवन्ति, अधोलोकतिर्यग्लोकप्रतरद्वयस्योर्ध्वलोकतिर्यग्लोकप्रतरद्वयात् किश्चिदधिकत्वात्, तेभ्योऽपि-'उडुलोए असंखेज्जगुणाई' ऊर्ध्वलोके वर्तमानानि द्रव्याणि असंख्येयगुणानि भवन्ति, तत्क्षेत्रस्यासंख्येयगुणखात्, तेभ्योऽपि-'अहोलोए अणंतगुणाई' अधोलोके वर्तमानानि द्रव्याणि अनन्तगुणानि भवन्ति, अधोलौकिकग्रामेषु वर्तमानस्य कालस्य तत्तत्परमाणु संख्येयासंख्येयानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात् प्रतिपरमाण्वादि द्रव्यमानन्त्येन अधोलोकेऽनन्तगुणत्वं संभवति, तेभ्योऽपि 'तिरियलोए संखेज्जगुणाई' तिर्यग्लोके वर्तमानानि द्रव्याणि संख्येयगुणानि भवन्ति, अधोलौकिकग्रामप्रमाणानां खण्डानाम् कालद्रव्याधारभूते मनुष्यलोके संख्येयानामवाप्यमानत्वात् । अथ दिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वं प्ररूपयितुमाह-'दिसाणुवाएणं सव्वत्थोवाई दवाइं अहोदिसाए' दिगनुपातेन-दिगनुसारेण प्ररूप्यमामें किंचित् अधिक द्रव्य हैं । अधोलोक-तिर्यग्लोक की अपेक्षा ऊर्ध्वलोक में द्रव्य असंख्यातगुणा अधिक हैं, क्योंकि वह क्षेत्र असंख्यातगुणा विस्तृत है। ऊर्ध्वलोक की अपेक्षा अधोलोक में अनन्तगुणा अधिक द्रव्य हैं, क्योंकि अधोलौकिक ग्रामों में वर्तमान काल का विभिन्न परमाणुओं, संख्यातप्रदेशी, असंख्यातप्रदेशी, अनन्तप्रदेशी द्रव्य, क्षेत्र काल और भाव के साथ संबंध होने के कारण प्रत्येक परमाणु आदि द्रव्य अनन्त प्रकार का होता है अधोलोक की अपेक्षा तिर्यग्लोक में संख्यातगुणा द्रव्य हैं, क्योंकि अधोलौकिक ग्राम प्रमाणखण्ड कालद्रव्य के आधारभूत मनुष्यलोक में संख्यात पाये जाते हैं। दिशाओं की अपेक्षा सामान्यद्रव्यों का अल्पबहुत्व-दिशाओं की अपेक्षा सब से कम द्रव्य अधोदिशा में हैं, अधोदिशा की अपेक्षा તિર્યશ્લેકના કરતાં ઉર્વલકમાં દ્રવ્ય અસંખ્યાત ગણું વધારે છે. કેમકે તે ક્ષેત્ર અસંખ્યાતગણ વિસ્તારવાળું છે. ઉદ્ઘલેકના કરતાં અલકમાં અનંતગણું વધારે દ્રવ્ય છે. કેમકે અલૌકિક ગ્રામમાં વર્તમાન કાળના જુદા જુદા પરમાણુઓ સંખ્યાત પ્રદેશી અસંખ્યાતપ્રદેશી અનંતપ્રદેશી ક્ષેત્રકાળ અને ભાવની સાથે સંબંધ હોવાના કારણે દરેક પરમાણુ વિગેરે દ્રવ્ય અનંત પ્રકારનું હોય છે. અલેકના કરતાં તિયકમાં સંખ્યાતગણું દ્રવ્ય છે, કેમકે અલૌકિક ગ્રામ પ્રમાણ ખંડ કાળ દ્રવ્યના આધારભૂત મનુષ્યલેકમાં સંખ્યાત મળી આવે છે. દિશાઓની અપેક્ષાથી સામાન્ય દ્રવ્યનું અલપ બહત્વ દિશાઓની અપેક્ષાએ સૌથી ઓછું દ્રવ્ય અધોદિશામાં છે. અધોદિશાના શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy