SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.३७ बन्धद्वारानुसारेणाल्पबहुत्वम् अबन्धकालः, एकत्रिभागो बन्धकालः इति बन्धकेभ्योऽबन्धकाः संख्येयगुणा भवन्ति, एवम् अपर्याप्तकाः सर्वस्तोका भवन्ति, पर्याप्तकाः संख्येयगुणा भवन्ति सूक्ष्मजीवापेक्षया एतदुक्तमवसेयम्, सूक्ष्मेषु बाह्यव्याघाताभावात् बहूनां निष्पत्ति भवति स्तोकानामेव चानिष्पत्तिः, एवमेव सर्वस्तोकत्यं सुप्तानां भवति, तदपेक्षया जागराणां संख्येयगुणत्वम्, एतच्चापि सूक्ष्मैकेन्द्रियापेक्षयाऽवसे यम्, यतोऽपर्याप्तानां सुप्तानामेव उपलब्धेः, पर्याप्तानान्तु जागराणामपि, तथैव समवहतानां सर्वस्तोकत्वं भवति, यतः समवहतानां मारणान्तिकसमुद्घातेनैवात्र परिग्रहात्, मारणान्तिकसमुद्घातो मरणकाले एव न शेषकाले, सोऽपि न सर्वेषां भवति इति सर्वस्तोकास्ते भवन्ति, तेभ्योऽसमवहता असंख्येयगुणा भवन्ति, ____ इसी प्रकार अपर्याप्त जीव अल्प हैं, पर्याप्तक उन से संख्यातगुणा अधिक हैं । यह कथन सूक्ष्म जीयों की अपेक्षा समझना चाहिए। सूक्ष्म जीवों में बाह्य व्याघात न होने से निष्पत्ति (उत्पत्ति) बहुतों की होती है और अनिष्पत्ति (अनुत्पत्ति) थोडों की होती है। इसी प्रकार सुप्त जीव थोडे हैं, उनकी अपेक्षा जागृत संख्यातगुणा अधिक हैं। यह कथन भी सूक्ष्म एकेन्द्रियों की अपेक्षा से समझना चाहिए, क्यों कि अपर्याप्त जोव सुप्त ही पाये जाते हैं, पर्याप्त जागृत भी होते हैं। ___ इसी प्रकार समघहत जीव थोडे हैं, क्योंकि यहाँ मारणान्तिक समुद्घात से समवहत ही लिये गये हैं और मारणान्तिक समुदघात मरणकाल में ही होता है, शेष समय में नहीं । यह भी सब जीय नहीं करते, अतएव समवहत थोडे कहे गए हैं, उनकी अपेक्षा असमवहत जीव असंख्यातगुणा अधिक हैं, क्योंकि जीवनकाल अधिक है। એ જ પ્રમાણે અપર્યાપ્ત જીવ થડા છે, પર્યાપ્તક તેનાથી સંખ્યાત ગણુ વધારે છે, આ કથન સૂમ ની અપેક્ષાથી સમજવું જોઈએ, સૂક્રમ જીવોમાં બાહ્ય વ્યાઘાત ન હોવાથી ઘણુની ઉત્પત્તી થાય છે, અને અનિષ્પત્તિ-અનત્પત્તિ થોડાઓની થાય છે. એજ રીતે સુસ જી થેડા છે, તેના કરતાં જાગ્રત જીવો સંખ્યાત ગણું વધારે છે, આ કથન પણ સૂક્ષમ એકેન્દ્રિયની અપેક્ષાએ સમજવું જોઈએ કેમકે અપર્યાપ્તક જીવ સુખ જ મળી આવે છે, પર્યાપ્ત જાગ્રત પણ હોય છે. એજ રીતે સમવહતજીવ થડા છે, કેમકેઅહીં મારણાન્તિક સમુઘાતથી સમવહત જ લેવામાં આવેલ છે, અને મારણાનિક સમુદ્રઘાત મરણ કાળમાં જ હોય છે, બાકીના સમયમાં નહીં તે પણ બધા જીવ નથી કરતા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy