________________
प्रमेययोधिनी टीका पद ३ सू.३२ क्षेत्रतः भवनपत्यादि देवानामल्पबहुत्वम् ३०९ ग्लोके-तत्प्रतरद्वयवर्तिनो भवन्ति, प्रागुक्तैकेन्द्रियौधिकविषयकयुक्तेः सद्भावात्, तेभ्योऽपि 'अहोलोयतिरियलोए विसेसाहिया' अधोलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनः पर्याप्तका एकेन्द्रियजीवाः विशेपाधिका भवन्ति, प्रागुक्तयुक्तेः सखात्, तेभ्योपि-'तिरियलोए असंखिज्जगुणा' तिर्यग्लोके वर्तमानाः पर्याप्तका एकेन्द्रिय जीवाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि तेलोके असंखिज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनः पर्याप्तका एकेन्द्रिय जीवा असंख्येयगुणा भवन्ति उपयुक्तयुक्तेः तेभ्योऽपि 'उडूढलोए असंखिज्जगुणा' ऊर्ध्वलोके वर्तमानाः पर्याप्तकाः एकेन्द्रिय जीवाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'अहोलोए विसेसाहिया' अधोलोके वर्तमानाः पर्याप्तका एकेन्द्रियजीवाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः ॥३२॥ द्वीन्द्रियाद्यल्पबहुत्ववक्तव्यता
मूलम्-खेत्ताणुवाएणं सव्यत्योवा बेइंदिया उड्डलोए, उड्व. लोयतिरियलोए असंखिज्जगुणा. तेलोक्के असंखिज्जगुणा, अहोलोयतिरियलोए असंखिज्जगुणा, अहोलोए संखिज्जगुणा, तिरियलोए संखिज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवा बेइंदिया अपज्जत्तया उड्डलोए, उड्डलोयतिरियलोए असंखिज्जगुणा तेलोक्के असंखेज्जगुणा. अहोलोयतिरियलोए असंखेज्जगुणा. कारण वही है जो सामान्य एकेन्द्रियों के विषय में कहा गया हैं। उनकी अपेक्षा अधोलोक-तिर्यकलोक नामक दो प्रतरों में एकेन्द्रिय पर्याप्त जीव विशेषाधिक हैं। इसका कारण भी पूर्ववत् ही है। उनकी अपेक्षा तिर्यक्लोक में असंख्यातगुणा अधिक हैं । तिर्यकलोक की अपेक्षा त्रैलोक्य में असंख्यातगुणा हैं। उनकी अपेक्षा भी ऊर्ध्वलोक में असंख्यातगुणा हैं और ऊर्ध्वलोक की अपेक्षा अधोलोक में वर्तमान पर्याप्त एकेन्द्रिय जीय विशेषाधिक हैं ॥सू०३२॥ લેકમાં છે. એનું કારણ એ જ છે કે જે સામાન્ય એકેન્દ્રિયેના સંબંધમાં કહેવામાં આવેલ છે. તેના કરતાં અલેક-
તિબ્લેક નામના બે પ્રતોમાં એકેન્દ્રિય પર્યાપ્ત જીવ વિશેષાધિક છે. તેનું કારણ પણ પૂર્વવત જ સમજવું. તેના કરતાં તિબ્લેકમાં અસંખ્યાતગણું અધિક છે. તિયક કરતાં રોલેક્યમાં અસં. ખ્યાતગણુ છે. તેના કરતાં પણ ઉદ્ઘલેકમાં અસંખ્યાતગણુ છે. અને ઉદ્ઘલેક કરતાં અલેકમાં રહેવાવાળા પર્યાપ્ત એકેન્દ્રિય જો વિશેષાધિક છે. સૂ. ૩રા
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨