SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२८ जीयपुद्गलादीनामल्पबहुत्वम् २६३ तेषां प्रक्षेपेऽपि किश्चिदधिकत्वेन अद्धासमयेभ्यः सर्वव्यानाम् विशेषाधिकत्वं भवति, तेभ्योऽपि 'सव्वपएसा अणंतगुणा' सर्वप्रदेशा अनन्तगुणा भयन्ति, आकाशस्यानन्तत्वात्, तेभ्योऽपि सव्वपजवा अणंतगुणा' सर्वपर्यवाः अनन्तगुणा भवन्ति, एकैकाकाशप्रदेशेऽनन्तागुरुलघुपर्यायाणां सद्भावात् इति 'दारं' त्रयोवि. शम् जीवद्वारं समाप्तम् ॥ सू० २८ ॥ क्षेत्रद्वारवक्तव्यतामूलम्-खेत्ताणुवाए सव्यस्थोवा जीवा उडलोयतिरियलोए अहोलोय तिरियलोए विसेसाहिया, तिरियलोए असंखेजगुणा, तेलुक्के असंखेजगुणा, उड्डलोए असंखेजगुणा अहोलोए विसेसाहिया २४ ॥सू० २९॥ छाया-क्षेत्रानुपातेन सर्वस्तोका जीवा ऊर्ध्वलोकतिर्यग्लोके अधोलोकतिर्यग्लोके विशेषाधिकाः, तिर्यग्लोके असंख्येयगुणाः, त्रैलोक्ये असंख्येयगुणाः, द्रव्यों की अपेक्षा सर्व प्रदेश अनन्तगुणा हैं, क्योंकि आकाश अनन्त प्रदेशी हैं । सर्वप्रदेशों की अपेक्षा सर्व पर्याय अनन्तगुणा हैं, क्योंकि एक-एक आकाशप्रदेश में अनन्त-अनन्त अगुरुलघु पर्याय विद्यमान हैं । २३यां जीवहार समाप्त ॥२८॥ क्षेत्रद्वार वक्तव्यता शब्दार्थ-(खेत्ताणुचाएणं) क्षेत्र की अपेक्षा से (सञ्चत्योचा जीया) सबसे कम जीय (उडलोय तिरियलोए) ऊर्ध्वलोक-तिर्छलोक में हैं (अहोलोयतिरियलोए) अधोलोक-तिर्यक्लोक में (विसे साहिया) विशेषाधिक हैं (तिरियलोए) तिर्यक्लोक में (असंखेजगुणा) असंख्यातगुणा અનન્તમે ભાગ લેવાના કારણે તેમને મેળવી દેવાથી પણ અદ્ધા સમયથી સર્વ દ્રવ્ય વિશેષાધિક જ થાય છે. સર્વદ્રવ્યની અપેક્ષાએ સર્વ પ્રદેશ અનન્ત ગણું છે, કેમકે આકાશ અનન્ત પ્રદેશ છે. સર્વ પ્રદેશોની અપેક્ષાએ સર્વ પર્યાય અનન્ત ગણા છે, કેમકે એક–એક આકાશ પ્રદેશમાં અનન્ત-અનન્ત અગુરૂ લઘુ પર્યાય વિદ્યમાન છે. તેવીસમું જીવ દ્વાર સમાપ્ત છે ૨૮ છે ક્ષેત્ર દ્વાર વક્તવ્યતા शहाथ - (खेत्तागुवाएण) क्षेत्रनी अपेक्षा (सव्वत्थोवा जीवा) साथी माछा १ (उइढलोयतिरियलोए) वसा तिर्थ सभा (अहोलोय तिरियलोए) अधोसो तिय सभा (विसेसाहिया) विशेषाधि४ छ (तिरिय શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy