SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.२७ चरमाचरमजीवाल्पबहुत्वम् २५९ - चरमद्वारवक्तव्यतामूलम्-एएसि णं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहिंतो अप्पा वा, वहुया वा, तुल्ला वा, विसेसा. हिया या ? गोयमा! सव्वत्थोवा जीवा अचरिमा, चरिमा अणंतगुणा, दारं २२ ॥सू० २७॥ छाया--एतेषां खलु भदन्त ! जीवानां चरमाणाम् अचरमाणाञ्च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः जीवाः अचरमाः, चरमाः अनन्तगुणाः, द्वारम् २२ ॥सू० २७॥ टीका-अथ चरमद्वारमधिकृत्य जीवाल्पबहुत्यादिकं प्ररूपयितुमाह-'एएसि णं भंते ! जीवाणं' गौतमः पृछति-हे भदन्त ! एतेषां खलु जीवानाम् 'चरिमाणं' चरमाणाम् 'अचरिमाण य' अवरमाणाञ्च मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः अद्धासमय सिर्फ मनुष्य में ही होता है । इक्कीसवाँ अस्तिकायद्वार सम्पूर्ण ॥२६॥ चरमद्वार वक्तव्यताशब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (जीवाणं चरिमाणं अचरिमाण य) चरम और अचरम जीवों में (कयरे कयरेहितो) कौन किससे (अप्पा या बहुया वा तुल्ला वा विसेसाहिया वा?) अल्प, बहुत, तुल्य या विशेषाधिक हैं ? (गोयमा !) हे गौतम ! (सव्वत्थोवा जीवा अचरिमा) अचरम जीव सब से कम हैं (चरिमा अणंतगुणा) चरम अनन्त गुणा हैं । २७॥ टीकार्थ-अब चरमद्वार को लेकर जीवों के अल्पबहुत्व का प्ररूपण किया जा रहा हैબધી દિશાઓમાં અનન્ત છે, તેમની ક્યાંય કોઈ સીમા નથી. જ્યારે અદ્ધાસમય ફકત મનુષ્ય ક્ષેત્રમાં જ હોય છે. એકવીસમું અસ્તિકાય દ્વાર સપૂર્ણ છે ૨૬ ! ચરમદ્વાર વક્તવ્યતા शहाथ-(एएसिणं ते !) भगवन् ! २मा (जीवाणं चरिमाणं अचरिमाण य) य२म मने. २मयरभ मां (कयरे कयरेहितो) नाथी (अप्पा या बहुया वा तुल्ला वा विसेसाहिया वा) २५८५, , तु! 24॥२ विशेषाधि छ ? (गोयमा) गौतम ! (सव्वत्थोवा जीवा अचरिमा) अन्य साथी म्योछ। छे (चरिमा अणंतगुणा) य२म मनन्त गरी छ હવે ચરમ દ્વારને લઈને જીવેના અ૫ બહત્વનું પ્રરૂપણ કરાઈ રહ્યું છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy