SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५८ प्रज्ञापनासूत्रे भवति अनन्तानां जीवद्रव्याणाम् सद् भावात्, ‘से चेव पएसट्टयाए असंखेज्जगुणे' स चैव-जीवास्तिकायः प्रदेशार्थतया असंख्येयगुणो भवति, प्रतिजीवमसंख्येयानां प्रदेशानां सद्मावात्, तस्मादपि प्रदेशार्थिकजीवास्तिकायात् 'पोग्गलत्थिकाए दव्वट्ठयाए अणंतगुणे' पुद्गलास्तिकायो द्रव्यार्थतया अनन्तगुणो भवति, प्रति जीवप्रदेशम् ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धानामपि अनन्तानां सद्भावात्, ‘से चेव पएट्टयाए असंखेजगुणे' स चैव पुद्गलास्तिकायः प्रदेशार्थतयाऽसंख्येयगुणो भवति, प्रागुक्तयुक्तेः वक्ष्यमाणवचनप्रामाण्यात्, तस्मादपि 'अद्धासमए दव्वट्ठपएसट्टयाए अणंतगुणे' अद्धासमयो द्रव्यार्थप्रदेशार्थतया अनन्तगुणो भवति, प्रागुक्तयुक्तेः, तस्मादपि-'आगासत्थिकाए पएसट्टयाए अणंतगुणे' आकाशास्तिकायः प्रदेशार्थतया अनन्तगुणो भवति, सर्वास्वपि दिक्षु आकाशास्तिकायस्यानन्ताभावात् । अद्धासमयस्य च मनुष्यक्षेत्रमात्र सद्भावात्, इति 'दारं' एकोनविंशम् अस्तिकायद्वारम् समाप्तम् ॥ सू० २६॥ हैं । जीवास्तिकाय प्रदेशों की अपेक्षा असंख्यातगुणा है, क्योंकि एकएक जीव के असंख्यात-असंख्यात प्रदेश होते हैं । प्रदेशरूप जीवास्तिकाय से द्रव्य रूप पुद्गलारितकाय अनन्तगुणा है, क्योंकि जीव के एक-एक प्रदेश के साथ अनन्त-अनन्त कर्म पुद्गल द्रव्य संबद्ध हैं। द्रव्यरूप पुद्गलास्तिकाय की अपेक्षा प्रदेशरूप पुद्गलास्तिकाय असंख्यात गुणा है । इस विषय में युक्ति पहले कही जा चुकी है, आगे कहा जाने वाला वचन इस विषय में प्रमाण है । उसकी अपेक्षा भी अद्धासमय द्रव्य और प्रदेश से अनन्त गुणा है । इस विषय में भी युक्ति पहले कही जा चुकी है। अद्धासमय की अपेक्षा आकाशास्तिकाय प्रदेशों की दृष्टि से अनन्तगुणा है, क्योंकि आकाशास्तिकाय सभी दिशाओं में अनन्त है, उसकी कहीं कोई सीमा नहीं है जब कि કેમકે જીવ દ્રવ્ય અનન્ત છે. જીવાસ્તિકાય પ્રદેશોની અપેક્ષાએ અસંખ્યાતગણ છે, કેમકે એક–એક જીવન અસંખ્યાત-અસંખ્યાત પ્રદેશ થાય છે. પ્રદેશ રૂપ જીવાસ્તિકાયથી દ્રવ્ય રૂપ પુદ્ગલાસ્તિકાય અનન્તગણુ છે, કેમકે જીવનો એકએક પ્રદેશની સાથે અનન્ત અનન્ત કર્મપુદ્ગલ દ્રવ્ય સંબદ્ધ છે. દ્રવ્ય રૂપ પુદ્ગલાસ્તિકાયની અપેક્ષાએ પ્રદેશ રૂપ પુદ્ગલાસ્તિકાય અસંખ્યાતગણું છે. આ વિષયમાં યુક્તિ પહેલા કહેવાએલી છે, આગળ કહેવામાં આવનારા વચન આ વિષયમાં પ્રમાણ છે. તેની અપેક્ષાએ પણ અદ્ધાસમય દ્રવ્ય અને પ્રદેશથી અનન્તગણું છે. આ વિષયમાં પણ યુકિત પહેલા કહેવાઈ ગઈ છે. અદ્ધાસમયની અપેક્ષાએ આકાશાસ્તિકાય પ્રદેશોની દષ્ટિથી અનતગણુ છે, કેમકે આકાશાસ્તિકાય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy