SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे धर्मास्तिकायो द्रव्यार्थतया-द्रव्यत्वेन भवति, एकत्वात्, ‘से चेव पएसट्टयाए असंखेज्जगुणे' स चैव धर्मास्तिकायः प्रदेशार्थतया असंख्येयगुणो भवति, तस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात्, ___ अथाधर्मास्तिकायस्याल्पबहुत्वं प्ररूपयितुमाह-'एयस्स णं भंते ! अधम्मथिकायस्स' गौतमः पृच्छति-हे भदन्त ! एतस्य खलु अधर्मास्तिकायस्य 'दव्वटुपएसट्टयाए' द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया बा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! सव्वत्थोवे एगे अधम्मत्थिकाए दवट्ठयाए' सर्वस्तोकः-सर्वेभ्योऽल्पः, अधर्मास्तिकायो द्रव्यार्थतया भवति, एकत्वात्, ‘से चेव पएसट्टयाए असंखेजगुणे' स चैव-अधर्मास्तिकायः प्रदेशार्थतया असंख्येयगुणो भवति तस्य लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात्, ___ अथाकाशास्तिकायस्य द्रव्यार्थप्रदेशार्थतया अल्पबहुत्वादिकं प्ररूपयितुमाह'एयस्स णं भंते ! आगासस्थिकायस्स' गौतमः पृच्छति-हे भदन्त ! एतस्य खलु आकाशास्तिकायस्य 'दबढपएसट्टयाए' द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति'गोयमा !" हे गौतम ! 'सव्वत्थोवे एगे आगासस्थिकाए दव्वट्ठयाए' सर्वस्तोक:हैं ? भगवान् उत्तर देते हैं-सब से अल्प अधर्मास्तिकाय द्रव्य की अपेक्षा से है, क्योंकि वह एक द्रव्य ही है, मगर असंख्यात प्रदेशी होने के कारण प्रदेशों की दृष्टि से वह असंख्यातगुणा है। श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! द्रव्य और प्रदेश की दृष्टि से आकाशास्तिकाय का अल्प-बहुत्व क्या है ? भगवान् उत्तर देते हैं-हे गौतम ! आकाशास्तिकाय द्रव्य की अपेक्षा से सब બધાથી ઓછા એક છે અને પ્રદેશની અપેક્ષાએ તે અસંખ્યાત ગણુ છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–ભગવદ્ ! અધર્માસ્તિકાયના દ્રવ્ય અને પ્રદેશમાં કે કોનાથી અલ્પ, ઘણા, તુલ્ય અગરતો વિશેષાધિક છે? શ્રી ભગવાન ઉત્તર આપે છે–બધાથી ઓછા અધર્માસ્તિક દ્રવ્યની અપે. ક્ષાએ છે કેમકે તે એક દ્રવ્ય જ છે, પરંતુ અસંખ્યાત પ્રદેશી હેવાના કારણે પ્રદેશની દષ્ટિએ તે અસંખ્યાત ગણું છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–ભગવદ્ ! દ્રવ્ય અને પ્રદેશની દષ્ટિએ આકાશાસ્તિકાયનું અપ બહુત્વ શું છે ? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! આકાશાસ્તિકાય દ્રવ્યની શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy