________________
प्रमेययोधिनी टीका पद ३ सू.२ विशेषतो जोवानामल्पबहुत्वम् पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दिसाणुवाएणं सव्वत्थोवा बेइंदिया पच्छिमेणं पुर. च्छिमेणं विसेसाहिया, दक्षिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया दिसाणुवाएणं सव्वत्थोवा तेइंदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया दिसाणुवाएणं सव्वत्थोवा चउरिदिया पञ्चस्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणणं विसेसाहिया, उत्तरेणं विसेसाहिया, दिसाणुवाएणं सव्वत्थोवा नेरइया पुरच्छिम पञ्चत्थिमउत्तरेणं, दाहिणेणं असंज्ज्जगुणा, दिसाणुवाएणं, सव्वत्थोया रयणप्पभापुढवी नेरइया पुरच्छिमपञ्चस्थिम उत्तरेणं, दाहिणणं असंखेज्जगुणा, दिसाणुवाएणं सव्यस्थोया सकरप्पभा पुढयी नेग्इया, पुरछिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा, दिसाणुवाएणं सव्वत्थोया वालुयप्पभा पुढवी नेरइया पुरच्छिमपञ्चत्थिम उत्तरेणं दाहिणणं असंज्ज्जगुणा, दिसाणुवाएणं सव्वत्थोवा पंकप्पभा पुढवी नेरइया पुरच्छिमपञ्चत्थिम उत्तरेणं, दाहिणणं असंखेज्जगुणा दिसाणुवाएणं सव्वत्थोवा धूमप्पभा पुढवी नेरइया पुरच्छिमपञ्चत्थिम उत्तरेणं, दाहिणेणं असंखेज्जगुणा, दिसाणुयाएणं सव्वत्थोवा तमप्पभा पुढवी नेरइया पुरच्छिमपञ्चस्थिम उत्तरेणं, दाहिणेणं असंखेज्जगुणा, दिसाणुवाएणं सव्यस्थोवा अहे सत्तमा पुढवी नेरइया पुरच्छिमपञ्चत्थिम उत्तरेणं, दाहिणेणं असंखेज्जगुणा, दाहिणेहितो अहे सत्तमा पुढवी नेरइएहिंतो छटाए तमाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिम उत्तरेणं असंखेज्जगुणा, दाहिणणं असंखेज्जगुणा, दाहिणिल्लेहितो तमाए पुढवी नेरइएहितो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरच्छिमपञ्च.
प्र० २
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨