SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे द्वीपानां मध्ये एकस्मिन् द्वीपे आयामविष्कम्भाभ्यां संख्येययोजनकोटिप्रमाणे मानसे सरसि दक्षिणदिगपेक्षया प्रभूतजलसद्भावेन प्रचुराः वनस्पतयः प्रचुरा द्वीन्द्रियाः शङ्खादयः, प्रचुरास्तीरलग्नशादि शरीराश्रिता स्त्रीन्द्रियाः पिपीलिकादयः, प्रचुराः पद्मादिषु चतुरिन्द्रया मधुकरादयः, प्रचुराः पञ्चेन्द्रियाः मत्स्यकूर्मादयो भवन्ति इति विशेषाधिका जीया इति भावः, इत्येवं सामान्यतो दिगनुपातेन जीवानामल्पबहुत्वं प्रतिपादितम् ॥सू० १॥ ___विशेषतो जीवाल्पबहुत्ववक्तव्यतामूलम्-दिसाणुवाए सव्वत्थोवा पुढयिकाइया दाहिणेणं उत्तरेणं विसेसाहिया, पुरच्छिमेणं विसेसाहिया, पच्छिमेणं विसेसाहिया, दिसाणुवाए णं सव्वस्थोया आउकाइया पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया, दिसाणुयाए णं सव्वत्योवा तेउकाइया दाहिणुत्तरेणं, पुरच्छिमेणं संखेज्जगुणा, पच्छिमेणं विसेसा. हिया, दिसाणुवाएणं सव्वत्थोवा वाउकाइया पुरच्छिमेणं, पच्छिमेणं विसेसाहिया. उत्तरेणं विसेसाहिया, दाहिणणं विसेसाहिया, दिसाणुवाएणं सव्वत्थो वा वणस्सइकाइया पच्छिमेणं है और उसमें जल की प्रचुरता होने के कारण वनस्पतिकायिक जीवों की बहुलता है और इसी से उत्तर दिशा में दक्षिण की अपेक्षा विशेषाधिक जीव बतलाए गए हैं । वहां शंख आदि दिन्द्रीय, तीर पर रहे हुए शंख आदि के आश्रित पिपीलिका आदि त्रीन्द्रिय, कमलों आदि में भ्रमर आदि चतुरिन्द्रिय तथा मत्स्य कूर्म आदि पंचेन्द्रिय जीव भी विशेषाधिक हैं । यह सामान्य रूप से दिशाओं की अपेक्षा जीवों का अल्पबहुत्व निरूपण किया गया है ॥१॥ ળાઈમાં સંખ્યાત કરોડ જન પ્રમાણ એક માન સરોવર છે અને તેમાં જળની પ્રચુરતા હોવાને કારણે વનસ્પતિકાયિક જીની બહુલતા છે અને તેથી જ ઉત્તર દિશામાં દક્ષિણની અપેક્ષાએ વિશેષાધિક જીવ બતાડેલાં છે. ત્યાં શંખ આદિ કીન્દ્રિય કાંઠા ઉપર રહેલા શંખ આદિના આશ્રિતપિપીલિકા (કડી) આદિ ત્રિીન્દ્રિય, કમળ વિગેરેમાં ભમરા વિગેરે ચતુરિન્દ્રિય તથા મત્સ્ય ફૂમ આદિ પંચેન્દ્રિય જીવ પણ વિશેષાધિક છે. આ સામાન્ય રૂપે દિશાઓની અપેક્ષાએ છાનું અલ્પ બહુ નિરૂપણ કર્યું છે. જે ૧ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy