SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१८ प्रज्ञापनासूत्रे संयतासंयता असंख्येयगुणाः, नो संयता नो ऽसंयता नो संयतासंयताः अनन्तगुणाः, असंयताः अनन्तगुणाः, द्वारम् १२॥सू० १७॥ ____टीका-अथ संयतद्वारमधिकृत्य जीवाल्प बहुखादिकं प्ररूपयितुमाह-'एएसि गं भंते ! जीवाणं' गौतमः पृच्छति-हे भदन्त ! एतेषां खलु वक्ष्यमाणानां जीवानाम् 'संयताणं' संयतानाम् 'असंजयाणं' असंयतानाम् 'संजयासंजयाणं' संयतासंयतानाम् 'नो संजय नो असंजय नो संजयासंजयाण य कयरे कयरेहितो' नो संयत नो ऽसंयत नो संयतासंयताञ्च मध्ये कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा असंखेजगुणा) संयतासंयत असंख्यातगुणा हैं (नो संयता नो असं. जया नो संयतासंयता अणंतगुणा) जो संयत नहीं, असंयत नहीं, संयतासंयत नहीं वे अनन्त गुणा हैं (असंजया) असंयत (अनंतगुणा) अनन्त गुणा हैं। टीकार्थ-अब संयतद्वार के आधार पर जीवों के अल्पबहुत्व का निरूपण किया जाता है श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन संयत अर्थात् संयमवान् , असंयत अर्थात् असंयमी, संयतासंयत अर्थात् संयमासंयमी तथा नो संयत नो असंयत नो संयतासंयत अर्थात् जो संयमवान् , असंयमी या संयमासंयत्री अर्थात् देशसंयमी नहीं है अर्थात् सिद्ध जीव हैं, उनमें कौन किससे अल्प, बहुत, तुल्य अथया विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सबसे कम जीव संयमी छे (संजयासंजया असंखेज्जगुणा) सयतासयत २१-यात छ (नो संजया नो असंजया नो संयतासंयता अणंतगुणा) २ सयत नथी २१सयत नथी, सयायत नथी ते। अनन्त छ. (असंयता) २१सयत (अनन्तगुणा) मनन्त छ. ટીકાર્થહવે સંયત દ્વારના આધાર પર જના અ૫ બહત્વનું નિરૂપણ કરાય છે– શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! આ સંયત અર્થાત્ સંયમવાનું, અસંયત અર્થાત્ અસંયમી, સંયતાસંયત અર્થાત્ સંયમસંયમી તથા ને સંયત ને અસંયત ને સંયતાસંયત અર્થાત્ જે સંયમવાનું અસંયમી અગર સંયમાસંયમી અર્થાત્ દેશ સંયમી નથી અર્થાત્ સિદ્ધ જીવ છે, તેમાં કેણ કેનાથી અલ્પ, ઘણા, તુલ્ય, અથવા વિશેષાધિક છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy