SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.११ योगवतामयोगिनां चाल्पबहुत्वम् १९३ ख्येयगुणा भवन्ति, संज्ञिभ्यो वचोयोगिनां द्वीन्द्रियादीनामसंख्येयगुणत्वात् तदपेक्षया 'अजोगी अणंतगुणा' अयोगिनोऽनन्तगुणा भवन्ति, अयोगिनां सिद्धानामनन्तत्वात्, तेभ्योऽपि 'कायजोगी अणंतगुणा' काययोगिनोऽनन्तगुणा भवन्ति, वनस्पतीनामनन्तत्वात्, तेभ्योऽपि 'सजोगी विसेसाहिया' सयोगिनः सामान्याः विशेषाधिका भवन्ति, तत्र द्वीन्द्रियादीनामपि वाग्योगादीनां समावेशात् इति 'दारं पञ्चमम् योगद्वारं समाप्तम् ॥१०॥ वेदद्वारवक्तव्यता मूलम्-एएसि णं भंते ! जीवानां सवेयगाणं, इत्थीवेयगाणं, पुरिसवेगगाणं, नपुंसगवेयगाणं, अवेयगाण य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा पुरिसवेयगा, इत्थीवेयगा, संखेजगुणा, अवेयगा अणंतगुणा, नपुंसगवेयगा अणंतगुणा, सवेयगा विसेसाहिया ॥दारंगसू०११॥ आदि जीव असंख्यातगुणा हैं। वचनयोग वालों की अपेक्षा अयोगी अर्थात् सिद्ध जीव अनन्तगुणा हैं । अयोगियों की अपेक्षा काययोगी जीव अनन्तगुणा अधिक हैं, क्योंकि वनस्पतिकाय के जीव अनन्तगुणा हैं और वे सब काययोगी हैं । काययोगियों की अपेक्षा सामान्य सयोगी जीव विशेषाधिक हैं, क्यों कि इन में वचनयोगी आदि भी सम्मिलित हैं ॥१०॥ पांचवां योगदार समास चेदद्वार वक्तव्यता शब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (जीयाणं) जीवों છે. વચનગવાળાઓની અપેક્ષાએ અગી અર્થાત સિદ્ધ જીવ અનન્તગણ છે. અગિયેની અપેક્ષાએ કાયયોગી જીવ અનન્તગણ અધિક છે, કેમકે વનસ્પતિકાયના જીવ અનઃગણા છે અને તે બધા કાયગી છે. કાયમી ઓની અપેક્ષાએ સામાન્ય સગી જીવ વિશેષાધિક છે, કેમકે તેમનામાં વચન યોગી આદિ પણ સંમિલિત છે ૧૦ છે છે પાંચમું ગદ્વાર સમાપ્ત છે વેદ દ્વારની વક્તવ્યતા शा-(एएसिणं भंते !) भगवन् ! २॥ (जीवाणं) ७३ (सवेयगाणं) वेह. प्र० २५ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy