________________
प्रबोधिनी टीका पद ३ सू. ९ सूक्ष्मबादरपृथिवीकायिकाद्यल्पबहुत्वम्
१६९
पर्याप्तकानां समुत्पादात्, तेभ्योऽपि 'सुहुम अपज्जत्तया असंखेज्जगुणा' सूक्ष्मा अप र्याप्तकाः असंख्येयगुणा भवन्ति तेषां सर्वलोकव्याप्तत्वेन क्षेत्रस्यासंख्येयगुणत्वात्, तेभ्यः 'सुहुम पज्जत्तया संखेज्जगुणा' सूक्ष्माः पर्याप्तकाः संख्येयगुणा भवन्ति तेषां बहुकालावस्थायित्वेन सर्वदैव संख्येयगुणतया समुपलभ्यमानत्वात् ॥ ८ ॥ सूक्ष्मवादरपृथिवीकायिकाद्यल्पबहुत्व वक्तव्यता
मूलम् - एएसि णं भंते! सुहुमपुढबीकाइयाणं वायरपुढविकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा वायर पुढवीकाइया पज्जन्त्तया बायरपुढवीकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमपुढवीकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमपुढवीकाइया पज्जत्तया संखेज्जगुणा, एएसि णं भंते । सुहुआउकाइयाणं बायर आउकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा वायरआउकाइया पज्जत्तया, बायरआउकाइया अपजत्तया असंखे जगुणा, सुहुम आउकाइया अपज्जत्तया असंखेज्जगुणा सुहुम आउकाइया पज्जत्तया संखेज्जगुणा, एएसि णं भंते! सुहुमते उकाइयाणं बायर उकाइयाण य पज्जन्त्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बायरते उकाइया पज्जतया, बायरते उकाइया अपज्जत्तया असंखेज्जगुणा, सुहुमते उअसंख्यातगुणा हैं, क्योंकि वे सम्पूर्ण लोक में व्याप्त है, अतएव उन का क्षेत्र असंख्यात गुणा हैं । सूक्ष्म अपर्याप्तों की अपेक्षा सूक्ष्म पर्याप्त संख्यातगुणा हैं, क्योंकि वे अधिक काल तक रहते हैं, अतः सदैव संख्यात गुणा पाये जाते हैं ॥७॥
ક્ષાએ સૂક્ષ્મ અપર્યાપ્તક અસ ખ્યાતગણા છે, કેમકે તેઓ સમ્પૂર્ણ લેાકમાં વ્યાસ છે, તેથી જ તેમનું ક્ષેત્ર અસંખ્યાતગણું છે. સમ અપર્યંમોની અપેક્ષાએ સૂક્ષ્મ પર્યાપ્ત અસખ્યાતગણા છે, કેમકે તેએ અધિક કાળ સુધી રહે छे, तेथी सहैव संज्च्यातगाथा भजी यावे छे. ॥ ७ ॥
प्र० २२
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨