SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे पर्याप्तकाः भवन्ति, तेभ्यः 'बायर तसकाइया पज्जत्तया असंखेज्जगुणा' बादर त्रसकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेयसरीर बायरवणस्सइकाइया पज्जत्तया असंखेज्जगुणा' प्रत्येकशरीर बादर वनस्पतिकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर निगोया पज्जत्तया असंखेज्जगुणा' बादर निगोदाः पर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर पुढवीकाइया पज्जत्तया असंखेज्जगुणा' बादरपृथिवीकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'बायर आउकाइया पज्जत्तया असंखेज्जगुणा' बादराप्कायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति तेभ्योऽपि 'बायर वाउ. काइया पज्जत्तया असंखेज्जगुणा' बादर वायुकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति प्रागुक्तवादरविषयकयुक्तेः सत्त्वात्, तेभ्योऽपि बादर पर्याप्तक वायुकायिकेभ्यः 'सुहुम तेउकाइया पज्जत्तया असंखेज्जगुणा' सूक्ष्म तेजाकायिक पर्याप्तका असंख्ये यगुणा भवन्ति, बादर वायुकायिकानामसंख्येयप्रतरप्रदेशराशिप्रमाणतया तदपेक्षया सूक्ष्म तेजाकायिकानां पर्याप्तकानामसंख्येयलोकाकाशप्रदेशहैं, उनसे प्रत्येक शरीर बादर वनस्पतिकायिक पर्याप्त असंख्यगुणा अधिक हैं, उनकी अपेक्षा बादर निगोद पर्याप्त असंख्यात गुणा अधिक हैं उनसे बादर पृथ्वीकायिक असंख्यात गुणा हैं, उनसे पर्याप्त बादर अप्कायिक असंख्यात गुणा हैं, उनसे बादर वायुकायिक पर्याप्त असंख्यातगुणा हैं, बादर वायुकायिक पर्याप्तों की अपेक्षा सूक्ष्म तेजस्कायिक पर्याप्त असंख्यातगुणा अधिक हैं, क्योंकि बादर वायुकायिक पर्याप्त असंख्यात प्रतर प्रदेशों की राशि के बराबर हैं और उनकी अपेक्षा सूक्ष्म तेजस्कायिक पर्याप्त असंख्यात लोकाकाश प्रदेशों की राशि के बराबर हैं, अतएव ये असंख्यात गुणा हैं । सूक्ष्म तेजस्काસ્કાયના છે, તેમનાથી પર્યાપ્ત બાદર ત્રસાયિક અસંખ્યાતગણ અધિક છે, તેમનાથી પ્રત્યેક શરીર બાર વનસ્પતિકાયિક પર્યાપ્ત અસંખ્યાતગણી અધિક છે, તેમની અપેક્ષાએ બાઢર નિગદ પર્યાપ્ત અસંખ્યાતગણ અધિક છે, તેમનાથી બાહર પૃથ્વીકાયિક અસંખ્યાતગણી છે, તેમનાથી બાદર અપ્લાયિક અસંખ્યાતગણી છે, તેમનાથી બાર વાયુકાયિક પર્યાપ્તક અસંખ્યાતગણુ છે, બાદર વાયુકાયિક પર્યાપ્તકની અપેક્ષાએ સૂમ તેજસ્કાયિક પર્યાપ્ત અસંખ્યાત ગણા અધિક છે, કેમકે બાદર વાયુકાયિક પર્યાપ્ત અસંખ્યાત પ્રતરપ્રદેશની રાશિના બરાબર છે અને તેમની અપેક્ષાએ સૂમ તેજસ્કાયિક પર્યાપ્ત અસંખ્યાત કાકાશ પ્રદેશની રાશિના બરાબર છે, તેથી જ તેઓ અસંખ્યાતગણે છે, સૂમ તેજસકાયિક પર્યાપ્તકની અપેક્ષાએ સૂક્ષ્મ પૃથ્વીકાયિક પર્યાપ્ત વિશેષા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy