SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५२ प्रज्ञापनासूत्रे गुणाः, सूक्ष्मा विशेषाधिकाः, एतेषां खलु भदन्त ! सूक्ष्मापर्याप्तकानां, सूक्ष्मपृथिवीकायिकानाम् अपर्याप्तकानाम्, सूक्ष्माप्कायिकानाम् अपर्याप्तकानाम्, सूक्ष्म तेजःकायिकानाम् अपर्याप्तकानाम् सूक्ष्मवायुकायिकानाम् अपर्याप्तकानाम्, सूक्ष्म वनस्पतिकायिकानाम् अपर्याप्तकानाम्, सूक्ष्मनिगोदानाम् अपर्याप्तकानाम्, बादरापर्याप्तकानाम्, बादरपृथिवीकायिकानाम् अपर्याप्तकानाम्, बादराप्कायिकानाम् अपर्याप्तकानाम्, बादरतेजःकायिकानाम् अपर्याप्तकानाम्, वादरवायुकायिकानाम् अपर्याप्तकानाम्, बादरवनस्पतिकायिकानाम् अपर्याप्तकानाम्, प्रत्येकशरीर बादरवनस्पतिकायिकानाम् अपर्याप्तकानां बादरनिगोदानाम् (एएसि णं भंते !) हे भगवन् ! इन (सुहम अपज्जत्तयाणं) सूक्ष्म जीवों के अपर्याप्तों (सुहुम पुढवीकाइयाणं अपज्जत्तयाणं) सूक्ष्म पृथ्वीकाय के अपर्याप्तों (सुहुम आउकाइया अपज्जत्तयाण) सूक्ष्म अपकाय के अपर्याप्तों (सुहम तेउकाइयाणं अपत्तज्जत्तयाणं) सूक्ष्म तेजस्कायिक अपर्याप्तों (सुहुम चाउकाइयाणं अपज्जत्तयाणं) सूक्ष्म वायुकायिक अपर्याप्तों (सुहुम चणस्सइकाइयाणं अपज्जत्तयाणं) सूक्ष्म वनस्पतिकायिक अपर्याप्तों (सुहम निगोयाणं अपज्जत्तयाणं) सूक्ष्म निगोद के अपर्याप्तों (बायर अपज्जत्तयाणं) वादर अपर्याप्तों (बायर पुढवीकाइयाणं अपज्जत्तयाणं) बादर पृथ्वीकाय के अपर्याप्तों (बायर आउकाइयाणं अपज्जत्तयाणं) बादर अप्काय के अपर्याप्तों (बायर तेउकाइयाणं अपज्जत्तयाणं) वादर तेजस्कायिक के अपर्याप्तों (बायर वाउकाइयाणं अपज्जत्तयाणं) बादर वायुकाय के अपर्याप्तों (बायर वणस्सइकाइयाणं अपज्जत्तयाणं) बादर वनस्पतिकाय के अपर्याप्तों असभ्यात छे (सुहुम विसेसाहिया) सूक्ष्म व विशेषाधि४ छ. (एएसि णं भंते !) भगवन् ! २॥ (मुहुमअपज्जत्तयाणं) सूक्ष्म वाना २५. स। (सहुमपुढीवकाइयाणं अपज्जत्तयाणं) सूक्ष्म पृथ्वीयन। अपर्याप्त। (सहम आउकाइयाणं अपज्जत्तयाणं) सूक्ष्म १४॥४॥॥ अ५ । (सुहुमतेउकाइयाणं अपज्जतयाणं) सूक्ष्म ते४२४।यन। २५५यात (सुहुमवाउकाइयाणं अपज्जत्तयाणं) सूक्ष्म पायुय: अ५र्यात (सुहुमवणरसइकाइयाणं अपज्जत्तयाणं) सूक्ष्भपन३५तिथि: सर्या (सुहुमनिगोयाणं अपजत्तयाण) सूक्ष्म निगोहना अपर्याप्ती (बायरअपज्जत्तयाणं) मा४२ २५५र्याप्ती (बोदरपुढवीकाइयाणं अपज्जत्तयाणं) मारपृथ्वीजयन। मर्याप्तो (बायरआउकाइयाणं अपज्जत्तयाण) माह२ ०४४ायना पर्याप्तो (वायरतेउकाइयाणं अपज्जत्तयाणं) मारतेनयिन मर्याप्ती (बायरवाउकाइयाण अपज्जत्तयाणं) ॥४२ वायुयाना २५५र्यातो (बायरवणरसइकाइयाणं अपज्जत्तयाणं) मा४२ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy