SearchBrowseAboutContactDonate
Page Preview
Page 1166
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.१६ आयुवन्धनिरूपणम् ११५१ भिः एवं यावद् वैमानिकाः, एवं गतिनामनिधत्तायुष्कमपि, स्थितिनामनियत्तायुष्यमपि, अवगाहनानामनिघत्तायुष्यमपि प्रदेशनामनिधत्तायुष्यमपि अनुभावनामनिधत्तायुष्यमपि, एतेषां खलु भदन्त ! जीवानां जातिनामनिधत्तायुष्यं जघन्येन एकेन वा द्वाभ्यां वा, त्रिभिर्वा, उत्कृष्टेन अष्टभिराकः प्रकुर्वतां कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? गौतम ! सर्वस्तोकाः जीवाः जातिनामनिधत्तायुष्यम् अष्टभिराकः प्रकुर्वन्तः सप्तभि. से बांधते हैं ? (गोयमा ! जहणेणं एक्केण वा दोहिं वा तीहिं वा) गौतम ! जघन्य एक, दो या तीन से (उक्कोसेणं अहिं) उत्कृष्ट आठ से (एवं जाव वेमाणिया) इसी प्रकार वैमानिकों तक। ____ (एवं गति नामनिहत्ताउए वि) इसी प्रकार गति नाम निधत्तायु भी (ठिइणाम निहत्ताउए वि) स्थितिनाम निघत्तायु भी (ओगाहणा नामनिहत्ताउए वि) अवगाहना नामनिधत्तायु भी (पदेसनामनिहत्ताउए वि) प्रदेशनामनिधत्तायु भी (अणुभावनामनिहत्ताउए वि) अनुभावनामनिधत्तायु भी। __ (एतेसिं भंते ! जीवाणं) भगवन् ! इन जीवों में (जहाणेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं अट्ठाई वा आगरिसेहिं पकरेमाणाणं) जघन्य एक, दो अथवा तीन और उत्कृष्ट आठ आकर्षों द्वारा बंध करते वालों में (कयरे कयरेहितो) कौन किससे (अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा) अल्प, बहुत, तुल्य या विशेषाधिक है ? (गोयमा ! सव्वत्थोवा जीवा) गौतम ! सब से कम जीव (जाति नामनिहत्ताउयं) जातिनामनिघत्तायु को (अट्ठहिं आगरिसेहिं पकरेजपणेणं एक्केण वा दोहिं वा तीहिं वा) गौतम ! धन्यथा मे४, 2. २५२ थी (उक्कोसणं अहि) उत्कृष्ट मा माथी (एवं जाव वेमोणिया) मे પ્રકારે વૈમાનિકે સુધી (एवं गतिनामनिहत्ताउए वि) से रीते गति नाम निवत्तायु ५६ (ढिइ. नामनिहत्ताउए वि) स्थितिनामनियत्तायु ५ (ओगाहणानामनिहत्ताउए वि) ११. गाना नाम नियत्तायु ५५५ (पदेसनामनिहत्ताउए वि) प्रदेश नाम निधत्तायु ५५५ (अणुभावनामनिहत्ताउए वि) सनुमा नाम नियत्तायु ५९। (एतेसिं भंते ! जीवाणं) 3 मापन् ! मा वामi (जहण्णेणं एक्केण वा दोहिं वा तीहिं व। उक्कोसेणं अहि वा आगरिसेहिं पकरेमाणाणं) धन्य मे, में अथवा १५ मने उत्कृष्ट २मा २ दारा ५ ४२वावाणायाम (कयरे कयरे हितो) अ नाथी (अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा) १६५, ५, तुल्य १२ विशेषाधि छ ? (गोयमा! सब्वत्थोवा जीवा) गौतम ! माथी मछ। ७१ (जातिनाम શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy