SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद६ सू.१३ उद्वर्तनाद्वारनिरूपणम् ११०९ 'नेरइयाणं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववज्जंति ?' गौतमः पृच्छति-हे भदन्त ! नैरयिकाः खलु अनन्तरम् उदृवृत्त्य नरकभवादुद्वर्तना नन्तरमित्यर्थः निःसरणामन्तरं कुत्र-कस्मिन् भवे गच्यन्ति, कुत्र कस्मिन् भवे, उपपद्यन्ते ? इति-प्रश्नमेव स्फुटयति-'किं नेरइएमु उववज्जति' किं नैरयिकेषु नैरयिका उद्वर्तनानन्तरम् उपपद्यन्ते ? किं वा 'तिरिक्खजोणिएसु उववज्जति' तिर्यग्योनिकेषु उपपद्यन्ते ! किं वा 'मणुस्सेसु उववज्जंति' मनुष्येषु उपपद्यन्ते ? किं वा 'देवेसु उववज्जंति' देवेषु उपपद्यन्ते ? भगवान् आह-गोयमा ? हे गौतम ! 'नो नेरइएसु उववज्जति' नो नैरयिकेषु नैरयिका उद्वर्तनानन्तरमुपपद्यन्ते किन्तु-'तिरिक्खजोणिएसु उववज्जति' तिर्यग्योनिकेषु उपपद्यन्ते 'मणुस्सेसु उववजंति' मनुष्येषु नैरयिका उद्वर्तनानन्तरमुपपद्यन्ते, 'नो देवेसु उववज्जंति' नो देवेषु नैरयिका उपपद्यन्ते, गौतमः जाती है, अर्थात् यह निरूपण किया जाता है कि नारक जीव नरक से निकल कर सीधे किप्त पर्याय में उत्पन्न हो सकते हैं ? गौतम प्रश्न करते हैं-हे भगवन् ! नारक जीव अनन्तर उद्वर्तन करके अर्थात् नरक से निकल कर किस भव में उत्पन्न होते हैं ? अर्थात् क्या नारक जीव उद्वर्तन करके नारकों में उत्पन्न होते हैं ? अथवा तिथंचों में उत्पन्न होते हैं ? या मनुष्यों में उत्पन्न होते हैं ? या देवों से उत्पन्न होते हैं ? । भगवान्-हे गौतम ! नारक जीव नरक से निकलकर नारकों में उत्पन्न नहीं होते, किन्तु तिर्यचों में उत्पन्न होते हैं एवं मनुष्यों में उत्पन्न होते हैं, देवों में नहीं उत्पन्न होते। गौतम-हे भगवन् ! नारकजीव उद्वर्तना के अनन्तर यदि तिर्यचों में એ નિરૂપણ કરાય છે કે નારક જીવ નરકમાંથી નીકળીને સીધા કયા કયા પર્ધામાં ઉત્પન્ન થાય છે? શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવાન ! નારક જીવ અનન્તર ઉદ્વતનકરીને અર્થાત નરકથી નીકળીને કયા ભવમાં જન્મે છે ? અર્થાત્ શું નારક જીવ ઉદ્વર્તન કરીને નારકમાં ઉત્પન્ન થાય છે? અથવા તિયમાં ઉત્પન્ન થાય છે? શું મનુષ્યમાં ઉત્પન્ન થાય છે. કે દેવેમાં ઉત્પન્ન થાય છે? શ્રી ભગવાન્ !—ગૌતમ ! નારક જીવ નરકથી નીકળીને નારકમાં ઉતન્ન નથી થવા, પણ તિયામાં ઉત્પન્ન થાય છે, મનુષ્યમાં ઉત્પન્ન થાય છે, દેવામાં નથી ઉત્પન્ન થતા. શ્રી ગૌતમ સ્વામી -ભગવદ્ : નારક જીવ ઉદ્વતનાની પછી જે તિર્યંચ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy