SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.११ पञ्चेन्द्रियतिर्यग्योनिकायुपपातनि० १०८३ केभ्य उपपद्यन्ते, भगवान् आह-'गोयमा ! हे गौतम ! 'रयणप्पभापुढविनेरइएहितो वि उववज्जंति' पञ्चन्द्रियतिर्यग्योनिकाः रत्नप्रभापृथिवीनैरयिकेभ्योऽपि उपपद्यन्ते 'जाव अहेसत्तमापुढविनेरइएहितो वि उववज्जति' शर्कराप्रभावालुका प्रभापङ्कप्रभा-धूमप्रभा-तम प्रभा अघ सप्तमपृथिवीनैरयिकेभ्योऽपि उपपद्यन्ते, गौतमः पृच्छति, 'जइ तिरिक्खजोणिएहितो उववजंति' यदा पञ्चेन्द्रियतिर्यग्योनिकास्तिर्यग्योनिकेभ्य उपपद्यन्ते तदा 'किं एगिदिएहितो उववज्जंति जाव पंचिंदिएहिंतो उववज्जति ?' किम् एकेन्द्रियेभ्य उपपद्यन्ते ? यावत् किं वा द्वीन्द्रियेभ्यः ? किं वा त्रीन्द्रियेभ्यः ? किं वा चतुरिन्द्रियेभ्यः ? किं वा पञ्चेन्द्रियेग्य उपपद्यन्ते ! भगवान् आह-गोयमा ! हे गौतम ! 'एगिदिएहितो वि उववज्जति' एकेन्द्रियेभ्योपि पश्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, 'जाव पंचिंदिएहितो वि उववजंति' यावत् द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय पञ्चेन्द्रियेभ्योपि पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते। 'जइ एगिदिएहितो उववज्जति' यदि एकेन्द्रियेभ्य उपपद्यन्ते नारकों से या अधःसप्तमी पृथ्वी के नारकों से उत्पन्न होते हैं ? भगवान्-हे गौतम ! पंचेन्द्रिय तियंच, रत्नप्रभापृथ्वी के नारकों से भी उत्पन्न होते हैं, यावत् अधःसप्तमी पृथ्वी के नारकों से भी उत्पन्न होते हैं। गौतम-भगवन् ! यदि पंचेन्द्रिय तिर्यंच, तिर्यचों से भी उत्पन्न होते हैं तो क्या एकेन्द्रिय तिर्यचों से उत्पन्न होते हैं, यावत् दीन्द्रिय त्रीन्द्रिय, चौइन्द्रिय अथवा पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ? __ भगवान्-हे गौतम ! एकेन्द्रियों से भी उत्पन्न होते हैं, यावतू पंचेन्द्रियों तक सभी से उत्पन्न होते हैं। गौतम-हे भगवन् ! अगर एकेन्द्रियों से उत्पन्न होते हैं तो पृथ्वी ધૂમપ્રભા પૃથ્વીના નારકેથી તમ પ્રભા પૃથ્વીના નારકેથી અગર અસાતમી પૃથ્વીના નારકેથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન હે ગૌતમ ! પંચેન્દ્રિય તિયચ, રત્નપ્રભા પૃથ્વીના નારકેથી પણ ઉત્પન્ન થાય છે, યાવત્ અધઃ સાતમી પૃથ્વીના નારકેથી પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી –હે ભગવન્! જે પંચેન્દ્રિય તિર્યચ, તિર્યથી ઉત્પન્ન થાય છે તે શું એકેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે, યાવત કીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, અથવા પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે? શ્રી ભગવાન -હે ગૌતમ ! એકેન્દ્રિયથી પણ ઉત્પન્ન થાય છે, યાવત પંચેન્દ્રિયે સુધી બધાથી ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! અગર એકેન્દ્રિયથી ઉત્પન્ન થાય છે તે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy