SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ १०६८ प्रज्ञापनासूत्रे धन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'दोहितो वि उववज्जति' द्वाभ्यामपि पयप्तिकापर्याप्तकाभ्यां द्वीन्द्रियाभ्यां पृथिवीकायिका उपपद्यन्ते, 'एवं तेइंदियचउरिदिएहितो वि उववज्जति'-एवम्-पूर्वोक्तद्वीन्द्रियरीत्या त्रीन्द्रियचतुरिन्द्रियेभ्योऽपि पृथिवीकायिका उपपद्यन्ते, गौतमः पृच्छति-'जय पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति' यदा पञ्चेन्द्रियतिर्यग्योनिकेभ्य पृथिवीकायिका उपपधन्ते, तदा 'किं जलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति ?' किं जलचरपश्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा स्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा खेचरपञ्चेन्द्रियतिर्यग्योनितेभ्य उपपद्यन्ते ? इत्यादि पूर्वोक्ताशयेनाह-'एवं जेहिंतो नेरइयाणं उववाओ भणिओ तेहितो एतेसिंपि भाणियव्वो' एवम्-पूर्वोक्तरीत्या, येभ्यो नैरयिकाणामुपपातो भणितस्तेभ्य एतेषामपि पृथिवीकायिकानाम् उपपातो भणितव्यः किन्तु 'नवरं पज्जत्तगअपज्जत्तगेहितो वि उववजंति' नवरम्-पूर्वापेक्षया विशेषस्तु पृथिवीकायिका पर्याप्तकापर्याप्तकेभ्योऽपि भगवान्-हे गौतम ! दोनों से अर्थात् पर्याप्त अपर्याप्त द्वीन्द्रियों से उत्पन्न होते हैं। इसी प्रकार त्रीन्द्रियों और चतुरिन्द्रियों से भी पृथ्वीकायिकों की उत्पत्ति कहलेनी चाहिए। गौतम-यदि पंचेन्द्रियतिर्यचों से पृथ्वीकायिक उत्पन्न होते हैं तो जलचर पंचेन्द्रियतिर्यचों से उत्पन्न होते हैं या स्थलचर पंचेन्द्रियतिर्यचों से उत्पन्न होते हैं ? अथवा खेचर पंचे न्द्रिय तिर्यंचों से उत्पन्न होते हैं ? भगवान्-हे गौतम ! जिन-जिनसे नारकों का उपपात कहा है उन-उनसे इन पृथ्वी कायिकों का भी उपपात कहना चाहिए। શ્રી ભગવાન – ગૌતમ! બન્નેથી અર્થાત પર્યાપ્ત અને અપર્યાપ્ત દ્વિીન્દ્રિચેથી ઉત્પન્ન થાય છે. એ પ્રકારે રીન્દ્રિય અને ચતુરિન્દ્રિયથી પણ પૃથ્વીકાચિકેની ઉત્પત્તિ કહેવી જોઈએ શ્રી ગૌતમસ્વામી –દિ પંચેન્દ્રિય તિયાથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે તે શું જલચર પંચેન્દ્રિય તિયચેથી ઉત્પન્ન થાય છે અગર સ્થલચર પંચેન્દ્રિય તિર્યંચેથી ઉત્પન્ન થાય છે અથવા એચર પંચેન્દ્રિય તિથી ઉત્પન્ન થાય છે? શ્રી ભગવાન - ગૌતમ ! જેના-જેનાથી નારકને ઉપપાત કહ્યો છે, તે તેથી આ પૃથ્વીકાયિકોને પણ ઉપપાત કહેવા જોઈએ. વિશેષતા એ છે કે પૃથ્વીકાયિક પર્યાપ્તકેથી પણ ઉત્પન્ન થાય છે અને અપર્યાપ્તકેથી પણ ઉત્પન શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy