SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे यावद्-अप्कायिकेभ्योऽपि, तेजःकायिकेभ्योऽपि वायुकायिकेभ्योऽपि वनस्पतिकायिकेभ्योऽपि उपपद्यन्ते, गौतमः पृच्छति-'जइ पुढविकाइएहिंतो उववज्जति' यदा पृथिवीकायिकाः पृथिवीकायिकेभ्य उपपद्यन्ते तदा 'किं सुहुमपुढविकाइएहितो उववज्जंति, बायरपुढविकाइएहिंतो उववज्जति ?' किं सूक्ष्मपृथिवीकायिकेभ्यः पृथिवीकायिका उपपद्यन्ते, किं वा बायरपृथिवीकायिकेभ्यः उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम !' 'दोहितो वि उववज्जंति' द्वाभ्यामपि सूक्ष्मवादरपृथिवीकायिकी यां पृथिवीकायिका उपपद्यन्ते, गौतमः पृच्छति 'जइ सुहुमपुढविकाइएहिंतो उववज्जंति' यदा सूक्ष्मपृथिवीकायिकेभ्यः पृथिवीकायिकाः उपपद्यन्ते तदा -'किं पज्जत्तपुढविकाइएहितो उववज्जति ? अपज्जत्तपुढविकाइएहिंतो उववजंति' किं पर्याप्तकपृथिवीकायिकेभ्य उपपद्यन्ते, किंवा अपर्याप्तकपृथिवीकायिकेभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'दोहितो वि उववज्जंति' द्वाभ्यामयि पर्याप्तकापर्याप्तकाभ्यां पृथिवीकायियाभ्यां पृथिवीकायिका उपपद्यन्ते, गौतमः पृच्छति-'जइ वायरपुढ विकाइएहिंतो उववज्जति' यदा बादरपृथिवीकायिकेभ्यः पाँचों एकेन्द्रियों से भी उत्पन्न होते हैं। ___ गौतम-भगवन् ! यदि पृथ्वीकायिक पृथ्वीकायिकों से उत्पन्न होते हैं तो क्या सूक्ष्म पृथ्वीकायिकों से उत्पन्न होते हैं, अथवा बाद पृथ्वीकायिकों से। भगवान् गौतम ! दोनों से उत्पन्न होते हैं ? गौतम-भगवन् ! यदि पृथ्वीकायिक सूक्ष्म पृथ्वीकायिकों से उत्पन्न होने हैं तो क्या पर्याप्तकों से उत्पन्न होते हैं । अथवा अपर्याप्तकों से उत्पन्न होते हैं ? भगवान्-गौतम ! दोनों से अर्थात् पर्याप्तकों से भी और अपप्तिकों से भी उत्पन्न होते हैं । गौतम-भगवान् ! यदि बादर पृथ्वीकायिकों से उत्पन्न होते हैं શ્રી ગૌતમસ્વામી –હે ભગવન ! જે પૃથ્વીકાયિક પૃથ્વીકાયિકેથી ઉત્પન્ન થાય છે તે શું સૂફમ પૃથ્વીકાયિકેથી ઉત્પન્ન થાય છે અથવા બાદર પૃથ્વીકાચિકેથી? શ્રી ભગવાન–હે ગૌતમ! બનેથી ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! યદિ પૃથ્વીકાયિક સૂમ પૃથ્વીકાયિકેથી ઉત્પન્ન થાય છે, તે શું પર્યાપ્તકોથી ઉત્પન્ન થાય છે, અથવા અપર્યાપકોથી उत्पन्न थाय छ ? શ્રી ભગવાન – ગૌતમ! બનેથી અર્થાત પર્યાપ્તકથી પણ અપર્યાસંકેથી પણ ઉત્પન્ન થાય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy