SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.९ उरपरिसादीनामेकसयेनोपपातनि० १०३७ नो अपज्जत्तएहिंतो उववज्जति' पर्याप्तकेभ्यःसंमूच्छिमभुजपरिसर्पस्थलचरपञ्चे न्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यःसंमूच्छिमभुजपरि सर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, गौतमः पृच्छति-'जइ गब्भवक्कंतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति' ? यदा गर्भव्युक्रान्तिकभुजपरिसर्पस्थल चरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिकजीवा उत्पद्यन्ते तदा 'किं पन्जत्तएहितो उववज्जंति' अपज्जत्तएहितो उववज्जति ? किं पर्याप्तकेन्योगर्भव्युत्क्रान्तिकभुजपरिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वाअपर्याप्तकेभ्यो गर्भव्युत्क्रान्तिक भुजपरिसर्पथलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! ' पज्जत्तएहितो उववज्जति, नो अपज्जत्तएहिंतो उववज्जति' पर्याप्तकेभ्यो गर्भव्युत्क्रान्तिकभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यो गर्भव्युत्क्रा. न्तिकभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ खहयरपंचिंदियतिरिक्खजोणिएहितो उववज्जंति' यदा खेचरपञ्चेन्द्रियतिर्यग्पोनिकेभ्यो नैरयिका उपपद्यन्ते तदा-'किं समुच्छिमखहयरचिंदि___ भगवान्-हे गौतम ! पर्याप्तकों से उत्पन्न होते हैं, अपर्याप्तकों से नहीं उत्पन्न होते। __ गौतम-भगवन् ! यदि गर्भज भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं, तो क्या पर्याप्तकों से उत्पन्न होते हैं अथवा अपर्याप्तकों से उत्पन्न होते हैं ? भगवान्-गौतम ! पर्याप्तक गर्भज भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं, किन्तु अपर्याप्तक गर्भज भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से नहीं उत्पन्न होते। गौतम-भगवन् ! यदि खेचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं શ્રી ભગવાન્ હે ગૌતમ! પર્યાપકેથી ઉત્પન્ન થાય છે, અર્જાયકેથી નથી ઉત્પન્ન થતા. શ્રી ગૌતમસ્વામી –હે ભગવન ! યદિ ગર્ભજ ભુજપરિસર્ષ સ્થલચર. પંચેન્દ્રિય તિર્યંચેથી ઉત્પન્ન થાય છે તે શું પર્યાપ્તકેથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્તકેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન હિ ગૌતમ! પર્યાપ્તક ગર્ભજ ભુજ પરિસર્પ સ્થલચર પંચન્દ્રિય તિર્યાથી ઉત્પન્ન થાય છે, કિન્તુ અપર્યાપ્તક ગર્ભજ ભુજપરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યથી નથી ઉત્પન્ન થતા. શ્રી ગૌતમસ્વામી - હે ભગવન ! યદિ ખેચર પંચેન્દ્રિય તિથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy