SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.९ उरपरिसादीनामेकसमयोद्वर्तनानि० १०३५ प्तकेभ्यः संमृच्छिमोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यः उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'पज्जत्तगसंमुच्छिमे हिंतो उववज्जंति' पर्याप्तक संमृच्छिमेंभ्य उरःपरिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, 'नो अपज्जत्तगसंमुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जंति' नो अपर्याप्तकसमूच्छिमोरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, गौतमः पृच्छति- जइ गब्भवतियउरपरिसप्पथलयर पंचिंदियतिरिक्खजोणिएहितो उववज्जति-' यदा गर्भव्युत्क्रान्तिकोर परिसर्पस्थल चरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो-नैरयिका उपपद्यन्ते, तदा 'किं पजत्तगेहितो उववज्जति,अपज्जएहितो उववज्जंति' किं पर्याप्तकेभ्यो गर्भव्युत्क्रान्तिकोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? किं वा अपर्याप्तकगर्भव्युत्क्रान्तिकोरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! 'हे गौतम ! 'पज्जत्तगगव्भवत्तिएहितो उववज्जति' पर्याप्तकगर्भव्युत्क्रान्तिकेभ्य उरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, 'नो अपज्जत्तगगब्भवतियउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति' नो अपर्याप्तकगर्भव्युत्क्रान्तिकोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिए___ गौतम-हे भगवन् ! यदि गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से नारक उत्पन्न होते हैं तो क्या पर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं अथवा अपर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ? भगवान्-गौतम ! पर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तियंचों से उत्पन्न होते हैं, अपर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न नहीं होते। ___ गौतम-हे भगवन् ! यदि भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से તક સંમૂછિમ ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિય તિયાથી નથી ઉત્પન થતા. શ્રી ગૌતમસ્વામી-ભગવદ્ યદિ ગર્ભજ ઉરઃ પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યથી નારક ઉત્પન્ન થાય છે તે શું પર્યાપ્તક ગર્ભજ ઉરઃ પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે? અથવા અપર્યાપ્તક ગજ ઉરઃ પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યમાંથી ઉત્પન્ન થાય છે? શ્રી ભગવાન હે ગૌતમ ! પર્યાપ્તક ગર્ભજ ઉરઃ પરિસર્પ સ્થલચર પંચે. ન્દ્રિય તિય ચોથી ઉત્પન્ન થાય છે, અપર્યાપ્તક ગર્ભજ ઉરઃ પરિસર્ષ સ્થલચર પશેન્દ્રિય તિયાથી ઉત્પન્ન નથી થતા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy