SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू. ६ नैरयिकादीनामेकसमयेनोपपातनिरूपणम् ९९१ , 'अणुसमयं अविरहियं असंखेज्जा उववज्र्ज्जति' अनुसमयम् प्रतिसमयम् अविर - हितम् अशून्यम्, निरन्तरमित्यर्थः असंख्येया पृथिवीकायिका उपपद्यन्ते ' एवं जाव वाकाइया' एवं पृथिवीकायिकरीत्या यावत् - अकायिकाः तेजःकायिकाः वायुकायिका अपि अनुसमयम् अविरहितम् सततम् असंख्येया उपपद्यन्ते इत्याशयः' गौतमः पृच्छति - 'वणस्स इकाइयाणं भंते ! एगसमरणं केवइया उववज्जति' हे भदन्त ! वनस्पतिकायिकाः खलु एक समयेन एकस्मिन् समये, कियन्तः उपपद्यन्ते, भगवानाह - 'गोयमा' हे गौतम! 'सहाणुववाइयं पडुच्च अणुसमयं अविरहिया अनंता उववज्जति' स्वस्थानीपपातिकं प्रतीत्य- स्वस्थानम् वनस्पतीनां वनस्पतित्वम् तस्मिन् उपपात एव औपपातिकस्तं प्रतीत्य तदपेक्षया यदा अनन्तर भवनस्पतिकायिका एव पुनरपि वनस्पतिषु एव उत्पद्यमानाः प्ररूयन्ते तदेत्यर्थः अनुसमयम् - प्रतिसमयम् अविरहितम्, सर्वकालम् अन न्तावनस्पतिकायिका उपपद्यन्ते प्रतिनिगोदमसंख्येयभागस्य निरन्तर मुत्पद्यमान भगवान - हे गौतम ! प्रत्येक समय, लगातार असंख्यात पृथिवीकायिक उत्पन्न होते रहते हैं इसी प्रकार अपकायिकों, तेजः कायिकों, वायुकायिकों के विषय में भी समझ लेना चाहिए, अर्थात् ये भी प्रत्येक समय लगातार असंख्यात असंख्यात उत्पन्न होते रहते हैं । गौतम - हे भगवन् ! एक समय में कितने वनस्पतिकाधिक उत्पन्न होते हैं ? भगवान - हे गौतम! स्वस्थान में उत्पत्ति की अपेक्षा प्रत्येक समय में निरन्तर अनन्तवनस्पतिकायिक उत्पन्न होते हैं क्योंकि प्रत्येक निगोद में असंख्यात भाग का निरन्तर उत्पाद और उदवर्त्तन होता रहता है और वे वनस्पतिकायिक अनन्त होते हैं। यहां स्वस्थान का શ્રી ભગવન-ડે ગૌતમ! પ્રત્યેક સમય અવિરત સ`ખ્યાત અસખ્યાત પૃથ્વીકાયિક ઉત્પન્ન થાય છે (થતા રહે છે) એજ પ્રકારે અકાયિકા, તેજસકાયિકા, વાયુકાયિકાના વિષયમાં પણ સમજી લેવુ જોઇએ અર્થાત્ એ પણ પ્રત્યેક સમય અવિરત અસખ્યાત અસખ્યાત ઉત્પન્ન થતાં રહે છે. શ્રી ગૌતમસ્વામી—હે ભગવન્ એક સમયમાં કેટલા વનસ્પતિકાયિક ઉત્પન્ન થાય છે ? શ્રી ભગવાન્ ! હે ગૌતમ ! સ્વસ્થાનમાં ઉત્પત્તિની અપેક્ષાએ પ્રત્યેક સમયમા નિરતર અનન્ત વનસ્પતિકાયિક ઉત્પન્ન થાય છે. કેમકે પ્રત્યેક નિગેાદમાં અસ ખ્યાત ભાગના નિરન્તર ઉત્પાદ અને ઉન થતા રહે છે. અને તે વનસ્પતિકાયિક અનન્ત હાય છે, અઢી· સ્વસ્થાનને અ વનસ્પતિ ભવ સમ શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy