SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९५१ सामानिकसहस्राणाम्, स्वासां स्वासाम् आत्मरक्षकदेवसाहस्रीणाम्, स्वेषां स्वेषां लोकपालानाम्, स्वेषां स्वेषाम् अनीकानाम्, स्वेषां स्वेषाम् अनीकाधिपतीनाम् आधिपत्यम् पौरपत्यम्, स्वामित्वम्, भर्तृत्वम्, महत्तरकत्वम् आज्ञेश्वरसेनापत्यम् कारयन्तः पालयन्तो महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानाः विहरन्ति-तिष्ठन्ति, 'पाणए इत्थ देविंदे देवराया' प्राणतः अत्र-आनतप्राणतकल्पयोः, देवेन्द्रो देवराजः 'परिवसइ' परिवसति, 'जहा सणंकुमारे' यथा सनत्कुमारो देवेन्द्रो देवराजः प्रतिपादितस्तथा प्रतिपादनीयः, किन्तु 'नवरं' नवरम्-सनत्कुमारापेक्षया विशेषस्तु 'चउण्हं विमाणावाससयाणं' चतुर्णी विमानावासशतानाम् 'वीसाए सामाणियसाहस्सीणं' विशतेः सामानिकसाहस्रीणाम् 'असीईए आयरक्खदेवसाहस्सीणं' अशीतेः आत्मरक्षकदेवसाहस्रीणाम् 'अन्नेसिं च बहूणं जाव विहरइ' अन्येषां च बहूनाम् यावद्-आनतप्राणतदेवानाम् आधिपत्यं पौरपत्यम् कुर्वन् पालयन् महताऽहतनाटयगीतवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरतितिष्ठति, अथ पर्याप्तापर्याप्तकारणाच्युतदेवानां स्थानादिकं प्ररूपयितुमाह-'कहि ___ इन आनत और प्राणत कल्पों में प्राणत नामक देवेन्द्र देवराज है । उसका वर्णन सनत्कुमारेन्द्र के समान समझना चाहिए, किन्तु विशेषता यह है कि प्राणतेन्द्र चार सौ विमानों का, वीस हजार सामानिक देवों का, अस्सी हजार आत्मरक्षक देवों का तथा अन्य बहुत-से आनत-प्राणत कल्पों के देवों का अधिपतिव, अग्रेसरत्व करता हुआ, उनका पालन करता हुआ नाटक, संगीत, और कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की निरन्तर होने वाली ध्वनि के साथ दिव्य भोग्य भोगों को भोगतारहता है। ___ अब पर्याप्त-अपर्याप्त आरण-अच्युत देवों के स्थानादि की प्ररूपणा की जाती है આ આનત અને પ્રાણત કમ્પમાં પ્રાણત નામના દેવેન્દ્ર દેવરાજ છે. તેમનું વર્ણન સનકુમારેન્દ્રના સમાન સમજવું જોઈએ, પરન્તુ વિશેષતા આ છે કે પ્રાણતેન્દ્ર ચાર વિમાનને વીસ હજાર સામાનિક દેના એંસી હજાર આત્મરક્ષક દેના તથા અન્ય ઘણા બધા આનત પ્રાણી કલ્પના દેવનું અધિ. પતિત્વ, અગ્રેસરવ, કરતા થકા પાલન કરતા કરતા નાટક, સંગીત, અને કુશલ વાદકો દ્વારા વાદિત વીણા તલ, તાલ, ત્રુટિત મૃદંગ આદિ વાદ્યોના નિરન્તર થનારા દવનિની સાથે દિવ્ય ભોગ્યભોગને ભેગવતા રહે છે. હવે પર્યાપ્ત-અપર્યાપ્ત આરણ--અશ્રુત દેના સ્થાનાદિની પ્રરૂપણ કરાય છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy