SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ ९४७ प्रमेयबोधिनी टीका द्वि पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् पालानाम् सप्तानाम् अनीकनाम्, सप्तानाम् अनीकाधिपतीनाम् आधिपत्यम् कुर्वन् पालयन् महताऽहतनाट्यगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति - तिष्ठति इत्याशयः, अथ पर्याप्ता पर्याप्त कानतप्राणतदेवानां स्वस्थानादिकं प्ररूपयितुमाह - 'कहि णं भंते ! आणयपाणयाण देवाणं' गौतमः पृच्छति - हे भदन्त ! कुत्र खलु कस्मिन् प्रदेशे, आनतप्राणतानां देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति - 'कहिणं भंते ! आणयपाणया देवा परिवसंति ?' हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे, आनतप्राणताः देवाः परिवसन्ति ? भगवान् उत्तरयति 'गोयमा !' हे गौतम! 'सहस्सारस्स कप्पस्स' सहस्रारस्यकल्पस्य 'उपि' उपरि- ऊर्ध्वप्रदेशे 'सप्पक्खि सपडिदिसिं जाव उप्पइत्ता' सपक्षम् - समानाः पक्षाः - पूर्वपश्चिम दक्षिणोत्तररूपाः पार्श्वाः यस्मिन् दुरो, पति होकर रहता है । यावत् चार लोकपालों का, सात अनीकों का, सात अनीकाधिपतियों का आधिपत्य करता हुआ, उनका पालन करता हुआ, नाटक, संगीत एवं कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की निरन्तर होने वाली मधुर ध्वनि के साथ दिव्य भोगों को भोगता हुआ रहता है । अब आनत - प्रणत देवों के स्थान आदि की प्ररूपणा की जाती हैश्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त और अपर्याप्त आनत - प्राणत - देवों के स्थान कहां कहे है ? इस प्रश्न को स्पष्ट करने के लिए दोहराते हैं - हे भगवन् ! आनत - प्राणत देव किस जगह निवास करते हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सहस्रार कल्प के ऊपर પાલેાના, સાત અનીકેાના, સાત અનીકાધિપતિયાના આધિપત્ય કરતા રહિને તેમનું પાલન કરતા રહીને નાટક સંગીત તેમજ કુશલ વાદકો દ્વારા વાઢિત વીણા; તલ, તાલ, ત્રુટિત, મૃદંગ આદિ વાદ્યોના નિરંતર થતા મધુર ધ્વનિની સાથે દિવ્ય ભાગોને ભાગવતા થકા રહે છે. હવે આનત પ્રાણુત દેવાના સ્થાન આદિની પ્રરૂપણા કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્ ! પર્યાપ્ત અને અપર્યાપ્ત આનત પ્રાણત દેવાના સ્થાન કયાં કહ્યાં છે ? આ પ્રશ્નને સ્પષ્ટ કરવા માટે દુહરાવે છે–ભગવાન ! આનત પ્રાણુત દેવ કઈ જગ્યાએ નિવાસ કરે છે. શ્રી ભગવાન ઉત્તર દે છે હે ગૌતમ ! સહસ્રર કલ્પ ઊપર સમાન દિશામાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy