SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९४१ वडिगा' महाशुक्रस्य अवतंसकाः यथा सौधर्मावतंसकाः पञ्च अशोकादयः प्रतिपादितास्तथा प्रतिपत्तव्याः किन्तु 'नवरं' नवरम् - सौधर्माद्यपेक्षया विशेषस्तु मझे- इत्थ महासुकवर्डिसए जाव विहरंति' मध्ये - अशोकादिचतुरवतंस - कमध्ये इत्यर्थः, अत्र - महाशुक्रकल्पे महाशुक्रावतंसको बोध्यः यावत् ते खलु पञ्चावतंसकाः सर्वरत्नमयाः अच्छा: श्लक्ष्णाः मसृणाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, सश्रीकाः, सोद्घोताः प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाश्च वर्तन्ते, अत्र - खलु महाशुकदेवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि, त्रिष्वपि स्वस्थनोपपातसमुद्घातलक्षणेषु लोकस्य असंख्येयभागे वक्तव्यम्, तत्र सलु बहवो महाशुक्रदेवाः परिवसन्ति, ते च महर्द्धिका महाद्युतिकाः, महायशसः, महाबलाः, महानुभागाः, महासौख्याः हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलमृष्टगण्डस्तलकर्णपीठधारिणः विचित्रहस्ताभरणाः, विचित्रमाला , किन्तु विशेषता यह है कि यहां अशोकावतंसक आदि के मध्य में महाशुक्रावतंसक है । ये पांचों अवतंसक सर्वरत्नमय हैं, स्वच्छ चिकने और कोमल हैं, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक और निरावरण कान्ति वाले हैं। प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रस नताजनक, दर्शनीय. अभिरूप और प्रतिरूप हैं। यहां पर्याप्त तथा अपर्याप्त महाशुक्र देवों के स्वस्थान कहे गए हैं। ये स्थान तीनों अपेक्षाओं से अर्थात् स्वस्थान, उपपात और समुद्घात की अपेक्षा से लोक के असंख्यातवें भाग में हैं । इन स्थानों में बहुत-से महाशुक्र देव निवास करते हैं । वे देव महर्द्धिक हैं, महाद्युतिक हैं, महायशस्वी हैं, महान बल, महानुभाग और महासुख वाले हैं। उनके वक्षस्थल हार से सुशोभित रहते हैं । उनकी भुजाएं कटकों और त्रुटितां से स्तब्ध श्या पांथ भावतंस। सर्वरत्नमय छे, स्व२७, सिउशा, अभक्ष छे, धृष्ट, सृष्ट, नीरन, निर्भय, निष्य भने निरावरणु अन्तिवाणा छे. अलायुक्त, શ્રીસ પન્ન, પ્રકાશમય, પ્રસન્નતા જનક દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. અહિં પર્યાપ્ત તથા અપર્યાપ્ત મહાશુક દેવેાના સ્વસ્થાન કહેલાં છે. તે સ્થાના ત્રણે અપેક્ષાએથી અર્થાત્ સ્વસ્થાન ઉપપાત અને સમુદ્ઘાતની અપેક્ષાએ લેાકના અસંખ્યાતમા ભાગમાં છે. આ સ્થાનમાં ઘણા બધા મહાશુક દેવ નિવાસ કરે छे. ते देवो महर्षि, भड्डाधुतिङ, महायशस्वी, भड्डामा, भड्डानुभाग, अने મહાસુખવાળા છે. તેમના વક્ષસ્થલ હારથી સુશૈલિત રહે છે, તેમની ભુજાએ કટકા અને ત્રુટિતાથી સ્તબ્ધ રહે છે. તેઓ અંગઢ, કુંડલ અને ગ'ડસ્થળને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy