SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे जाव विहरइ' चतसृणां सप्ततीनाम् आत्मरक्षकदेबसाहस्रीणाम् यावत्-चतुर्णीलोकपालानाम् अन्येषाञ्च बहूनां माहेन्द्रकल्पवासिनाम् आधिपत्यं पौरपत्यं कुर्वन् पालयन् विहरति-तिष्ठति ॥सू० २६॥ ब्रह्मलोकदेव स्थानादि वक्तव्यतामूलम्-कहि णं भंते बंभलोगदेवाणं पजत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते! बंभलोगदेवा परिवसंति ! गोयमा ! सणंकुमारमाहिंदाणं कप्पाणं उप्पिं सपक्खि सपः डिदिसि बहूइं जोयणाई जाव उप्पइत्ता एत्थ णं बंभलोए नाम कप्पे पाईणपडीणायए उदीणदाहिणवित्थिण्णे पडिपुण्णचंदसंठाणसंठिए अचिमालीभासरासीप्पभे, अवसेसं जहा सर्ण कुमाराणं, नवरं चत्तारि विमाणावाससयसहस्सा वडिंसया जहा सोहम्मवडिंसया, नवरं मझे इत्थ बंभलोयवडिसए, एत्थ णं बंभलोगदेवाणं ठाणा पण्णत्ता, सेसं तहेव जाय विहरंति, बंभे इत्थ देविदे देवराया परिवसइ, अरयंबरवत्थधरे, एवं जहा सणंकुमारे जाव विहरइ, नवरं चउण्हं विमाणावास. सयसहस्साणं सट्रीए सामाणियसाहस्सीणं चउहं सट्रीए आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं जाव विहरइ, कहि पं भंते! लंतगदेवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! लंतगदेवा परिवसंति ? गोयमा! बंभलोगस्स कप्पस्स उम्पि सपक्खि सपडिदिसिं बहूई जोयणाइं जाव बह. हजार आत्मरक्षक देवों का अधिपतित्व करता है। यावत् चार लोकपालों का, तथा बहुसंख्यक अन्य माहेन्द्र कल्पवासी देवों का आधिपत्य आदि करता हुआ तथा उनका पालन करता हुआ रहता है ॥२६॥ વાસી દેવેનું અધિપતિત્વ કરે છે. ચાર લોકપાલોના તથા બહુસંખ્યક અન્ય મહેન્દ્ર કપવાસી દેવના આધિપત્ય આદિ કરતા તથા તેનું પાલન કરતા २४॥ २७ छ. ॥ २६ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy