SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्रे प्ररूपयितुमाह-'कहिणं भंते ! माहिंददेवाणं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे माहेन्द्रदेवानम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेवं प्रकारान्तरेण विशदयितुं प्ररूपयति-'कहिणं भंते ! माहिंदगदेवा परिवसंति' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे माहेन्द्रकदेवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा ! हे गौतम ! 'ईसाणस्स कप्पस्स' ईशानस्य कल्पस्य, उप्पि' उपरि ऊर्ध्वप्रदेशे, 'सपक्खि सपडिदिसिं' सपक्षम्-समानाः पक्षा: -पूर्वपश्चिमदक्षिणोत्तररूपाः पार्थाः यस्मिन् दूरोत्पतने तत् सपक्षम् सप्रतिदिक-समानाः प्रतिदिशः विदिशो यत्र तत् सप्रतिदिक 'बहूई जोयणाई जाव बहुयाओ जोयणकोडाकोडीओ' बहूनि योजनानि यावत् बहूनि योजनशतानि, बहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि, बहुकाः योजनकोटी:, बहुकाः योजनकोटिकोटीः 'उडूं दूरं उप्पइत्ता' उर्ध्वम् उपरिभागे, दरम् उत्प्रेत्य-उद्गत्य 'एत्थ णं माहिंदे नामं कप्पे-पण्णत्ते' अत्र खलु-उपर्युक्तस्थले, माहेन्द्रो नाम कल्पः प्रज्ञप्तः, स किं विशिष्टः ! इत्याह-'पाईणयडीणायए' जाव' प्राचीनप्रतीचीनायतः, पूर्वपश्चिमायामः, यावत्-उदीचीनदक्षिणविस्तीर्णः दक्षिणोत्तरविस्तारः 'एवं जहेव सणंकुमारे' एवं-पूर्वोक्तरीत्या यथैव सनत्कुमारे वक्तव्यता उक्ता तथैवात्रापि वक्तव्या, किन्तु 'नवरं' नवरम्-पूर्वापेक्षया विशेषस्तु 'अट्ठविमाणावाससयसहस्सा' अष्टविमानावासशतसहमाहेन्द्र देवो के स्थान कहां कहे हैं ? अर्थात् हे भगवन् ! माहेन्द्र देव कहां निवास करते हैं ? श्री भगवान् ने उत्तर दिया-हे गौतम ! ईशान कल्प के ऊपर समान दिशा और समान विदिशा में बहुत योजन यावत् बहुत कोडाकोडो योजन दूर जाकर माहेन्द्र नामक कल्प कहा गया है। वह माहेन्द्र कल्प पूर्व और पश्चिम में लम्बा है, उत्तर और दक्षिण में चौडा है, इत्यादि वर्णन सनत्कुमार कल्प जैसा समझ लेना चाहिए, विशेष यह है कि माहेन्द्र कल्प में आठ लाख विमान हैं। इसमें | શ્રી ભગવાને ઉત્તર આપે–હે ગૌતમ ! ઈશાન ક૯૫ના ઉપર સમાન દિશા અને સમાન વિદિશામાં ઘણું જન યાવતુ ઘણું કડા કેડી જના દર ઊપર જઈને મહેન્દ્ર ક૯પ કહેવામાં આવેલ પૂર્વ અને પશ્ચિમમાં લાં બે છે. ઉત્તર અને દક્ષિણમાં પહેળે છે. ઇત્યાદિ વર્ણન સનસ્કુમાર ક૯પ જેવું સમજી લેવું જોઈએ, વિશેષતા એ છે કે મહેન્દ્ર કપમાં આઠ લાખ વિમાન છે. તેમાં અવસક ઈશાન કપના સમાન સમજવાનું શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy