SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे 'सामाणियसाहस्तीणं' सामानिकसाहस्रिकाणां 'साणं साणं तायत्तीसगाणं' स्वेषां स्वेषां त्रायस्त्रिंशकानाम् 'साणं साणं लोगपालाणं' स्वेषां स्वेषां लोकपालानाम् 'साणं साणं' स्वासां स्वासाम् 'अग्गमहिलीणं' अग्रमहिषीणाम् 'सपरिवाराण' सपरिवाराणाम्, 'साणं साणं परिसाणं' स्वासां स्वासाम् पर्षदाम्, 'साणं साणं अणियाणं' स्वेषां स्वेषाम् अनीकानाम्-सैन्यानाम्, 'साणं साणं अणियाहिबईणं' स्वेषां स्वेषाम् अनीकाधिपतीनाम् ‘साणं साणं' स्वासां स्वासाम् 'आयरक्खदेवसाहस्सीणं' आत्मरक्षकदेवसाहस्रीणाम्, 'अन्नसिं च बहणं वेमाणियाणं' अन्येषाश्च बहूनाम् वैमानिकानाम्, 'देवाण य देवीण य' देवानाच, देवीनाच 'आहेवच्चं पोरेवच्चं जाव' आधिपत्यम् पौरपत्यम् यावत्-स्वामिखम्, भर्तु त्वम्, महत्तरकत्वम्, आज्ञेश्वरसेनापत्यम् कारयन्तः पायन्तश्च महताहतनाटयगीतवादिततन्त्रीतलतालत्रुटितवनमृदङ्गपटुप्रवादितरवेण 'दिव्वाई भोगभोगाई' दिव्यान्-दिविभवान् अपूर्वान्, भोगभोगान्-भोगार्हा भोगा भोग भोगास्तान् ' जमाणा विहरंति' भुञ्जाना विहरन्ति-आसते इत्याशयः॥ २४॥ सौधर्मदेव स्थानादि वक्तव्यतामूलम्-कहि णं भंते ! सोहम्मगदेवाणं पज्जत्तापज्जत्ताणं सहस्रों सामानिक देवों का, अपने-अपने ब्रायस्त्रिंश देवों का, अपनेअपने लोकपालों का, अपनी-अपनी परिवार सहित अग्रमहिषियों का, अपनी-अपनी परिषदों का, अपने-अपने अनीकों का, अपनेअपने अनीकाधिपतियों का, अपने-अपने सहस्रों आत्मरक्षक देवों का तथा अन्य बहुसंख्यक वैमानिक देवो और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व, आज्ञा-ईश्वर सेनापतित्व कराते हए एवं उनका पालन करते हुए, नाटक, गीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित और मृदंग आदि वाद्यों की ध्वनि के साथ दिव्य भोगोपभोगों को भोगते हुए रहते हैं ॥२४ । ઉદ્યોતિત અને પ્રકાશિત કરતા રહિને તે વૈમાનિક દેવ ઉપર્યુક્ત સ્થાનમાં પિતાપિતાના લાખો વિમાનના પોતપોતાના લેકપોલેના, પિતપોતાની પરિવાર સહિત અગ્રમહિષિના. પિતપતાની પરિષદના પિતાપિતાની અનીકેના. પિતાપિતાના અનીકાધિપતિના. પિતાપિતાના હજારો આત્મરક્ષક દેવના તથા અન્ય બહુ સંખ્યક વિમાનિક દેવ અને દેવિયેના અધિપતિત્વ, અગ્રેસરત્વ, સ્વામીત્વ, ભતૃત્વ, મહત્તરકત્વ, આજ્ઞા-ઈશ્વર સેનાપતિત્વ કરાવતા રહિને તેમજ તેમનું પાલન કરાવતા થકા, નાટક, ગીત તથા કુશલ વાદકે દ્વારા વગાડેલ વીણ તલ, તાલ, ત્રુટિત અને મૃદંગ આદિ વાદ્યોના ઇવનિ સાથે દિવ્ય ગોપભેગને ભેગવતા રહે છે. ૨૪ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy