SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२४ वैमानिकदेवानां स्थानादिक निरूपणम् ८६९ 'विचित्तमालामउली' विचित्रमालामौलयः विचित्रा नानावर्णयुक्ताः, मालापुष्पस्नक, मौलौ शिरसि येषां ते विचित्रमालामौलयः, 'कल्लाणगपवरवत्थपरिहिया' कल्याणकप्रवरवस्त्रपरिहिताः, कल्याणकम्-कल्याणकारि, प्रवरं सर्वश्रेष्टम्, वस्त्रं परिहितं यैस्ते कल्याणकप्रवरवस्त्रपरिहिताः, तादृशवस्त्रं परिहिताः परिहितवन्त इति वा विग्रहार्थः, 'कल्लाणगपवरमल्लाणुलेवणा' कल्याणकप्रवरमाल्यानुलेपनाः, कल्याणकं-कल्याणकारकं प्रवरं श्रेष्ठतमं माल्यं दाम अनुलेपनश्च सुगन्धिचन्दनादि येषां ते कल्याणकवरमाल्यानुलेपनाः 'भासुरबोंदी' भास्वरबोन्दयः भास्वराः देदीप्यमानाः, बोन्दयः शरीराणि येषां ते भास्वरबोन्दयः 'पलंबवणमालधरा' प्रलम्बवनमालाधराः प्रकर्षेण लम्बां लम्बायमानां वन्यपुष्पाणां वन्यानां माला धरन्तीति प्रलम्बवनमालाधराः, 'दिव्वेणं वण्णेणं' दिव्येन-अपूर्वेण वर्णेन, 'दिव्वेणं गंधेणं दिव्येन गन्धेन, 'दिवेणं फासेणं' दिव्येन स्पर्शन दिग्वेणं संघयणेणं' दिव्येन संहननेन-शरीरास्थि रचनाविशेषेण 'दिव्वेणं संठाणेणं' दिव्येन संस्थानेन, 'दिव्याए इड्डीए' दिव्यया ऋद्धया 'दिव्वाए जुईए' दिव्यया धुत्या 'दिव्वाए पभाए' दिव्यया प्रभया-कान्त्या, 'दिव्वाए छायाए' दिव्यया छायया-कान्तिविशेषरूपया, 'दिव्वाए अचीए' दिव्येन अर्चिषा-ज्योतिर्विशेषेण, 'दिव्वेणं तेएणं' दिव्येन तेजसा 'दिव्याए लेसाए' दिव्यया लेश्यया 'दसदिसाओ' दशदिशः, 'उज्जोवेमाणा' उद्योतयन्तः 'पभासेमाणा' प्रभासयन्तः, 'तेणं तत्थ ते खलु वैमानिका देवाः, तत्र-उपर्युक्तस्थानेषु 'साणं साणं' स्वेषां स्वेषाम् 'विमाणा. वाससयसहस्साणं' विमानावासशतसहस्राणाम् 'साणं साणं' स्वेषां स्वेषा रहती है । वे कल्याणकारी और उत्तम वस्त्रां का परिधान करते हैं। कल्याणकारी और उत्तम माला तथा अनुलेपन को धारण करते हैं। उनकी देह देदीप्यमान होती है । वे लम्बी वनमाला के धारक होते हैं । अपने अपूर्व वर्ग, अपूर्व गंध, अपूर्व स्पर्श, दिव्य संहनन, दिव्य संस्थान, दिव्यऋद्धि, दिव्य द्युति, दिव्य प्रभा, दिव्य छाया अर्थात् शारीरिक कान्ति, दिव्य ज्योति, दिव्य तेज तथा दिव्य लेश्या से दशों दिशाओं को उद्योतित और प्रकाशित करते हुए वे वैमानिक देव उपर्युक्त स्थानों में अपने-अपने लाखों विमानों का, अपने-अपने તેના મસ્તક પર વિચિત્ર વર્ણવાળી પુષ્પમાળા શોભાયમાન હોય છે. તેઓ કલ્યાણકારી અને ઉત્તમ માલા તથાઅનુ લેપનને ધારણ કરે છે. તેમના દેહ દેદીપ્યમાન હોય છે. તેઓ લાંબી વનમાળાના ધારક હોય છે. પિતાના અપૂર્વવર્ણ, અપૂર્વગંધ, અપૂર્વ સ્પર્શ, દિવ્યપ્રભા, દિવ્યછાયા; અર્થાત શારીરિક કાન્તિ દિવ્ય તિ દિવ્યતેજ, તથા દિવ્ય લેસ્થાથી દશે દિશાઓને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy