SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२२ ज्योतिकोव स्थानानि ८५३ दीनाम् देवानाम् 'पज्जत्तापजत्ताणं' पर्याप्तापर्याप्त कानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तिसु वि लोगस्स -असंखेजइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये इत्यर्थः लोकस्य असंख्येयभाग:-असंख्येयतमो भागो वक्तव्यः, 'तत्थ णं वहवे जोइसिया देवा परिवसति' तत्र खलु-उपर्युक्तस्थानेषु बहवो ज्योतिष्का देवाः परिवसंति 'तं जहा' तद्यथा 'बहिस्सई' बृहस्पतिः, 'चंदा' चन्द्रः 'सूरा' सूर्याः, 'मुक्का' शुक्राः, 'सणिच्छरा' शनिश्चराः, 'राहू' राहूः, 'धूमकेज' धूमकेतवः, केतव इत्यर्थः,, 'बुधा' बुधाः, 'अंगारगा' अङ्गारका:-कुजाः, मङ्गला इत्यर्थः, ते कीदृशा इत्याह-'तत्ततवणिज्जकणगवन्ना' तप्ततपनीयकनकवर्णाः, तप्तस्य-अग्निध्मातस्य तपनीयस्य सुवर्णविशेषस्य कनकस्य वर्ण इव वर्णों येषां ते तप्ततपनीयकनकवर्णाः किश्चिद्रक्तवर्णाः इत्याशयः, 'जे य गहा जोइसम्मि चारचरंति' ये च ग्रहाः-उपर्युक्तभिन्नाः, ज्योतिष्के चारं चरन्ति-परिभ्रमन्ति, केऊ य गइरइया' केतवः, ये च गतिरतिकाः-गतौ रतिर्येषां ते गतिरतिकाः 'अट्ठावीसइविहा' अष्टाविंशतिविधाः 'नक्खत्तदेवतगणा' नक्षत्रदेवणाः सन्ति ते सर्वेऽपि 'णाणासंठाणसंठियाओ' नानासंस्थानसंस्थिताः, तपनीयकनकवर्णाश्च, 'पंचबन्नाओ तारयाओ' पञ्चवर्णास्तारकाः सन्ति, एते च पूर्वोक्ताः सर्वेऽपि ज्यो और समुद्घात-तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं । इन स्थानों में बहुत से ज्योतिक देव निवास करते हैं। वे इस प्रकार हैं-बृहस्पति, चन्द्र, सूर्य, शुक्र, शनैश्चर, राहु, धूमकेतु-केतु, बुध, मंगल, ये ज्योतिष्क देव अग्नि में तपाये हुए तपनीय स्वर्ण के के समान किंचित् रक्त वर्ण हैं । इनके अतिरिक्त जो ग्रह ज्योतिष्क क्षेत्र में परिभ्रमण करते हैं, गीत में रति रखने वाला केतु, अट्ठाईस प्रकार के नक्षत्र देवगण तथा विविध आकार वाले पांच वर्ण के तारक, ये सभी ज्योतिष्क देव हैं। તથા અપર્યાપ્ત ચન્દ્ર આદિ તિક દેના સ્વાસ્થાન નિરૂપણ કરાએલ છે. તે સ્થાને, સ્વસ્થાન ઉપપાત અને સમુદ્દઘાત-ત્રણે અપેક્ષાઓથી લેકના અસં. ખ્યાતમા ભાગમાં છે. એ સ્થાનેમાં ઘણા બધા તિષ્ક દેવ નિવાસ કરે છે. तेस मा ४१२ छ-मृडपति, यन्द्र, सूर्य, शुॐ, शनश्च२ राहु घूमतु, सुध, મંગળ આ તિષ્ક દેવ અગ્નિમાં તમ સુવર્ણના સમાન કાંઈક લાલ રંગના છે. આના સિવાય જે ગ્રહ ધેતિષ્ક ક્ષેત્રમાં પરિભ્રમણ કરે છે. ગતિમા રતિ રાખવાવાળે કેતુ અઠયાવીસ પ્રકારના નક્ષત્ર દેવગણ તથા વિવિધ આકારવાળા પાંચ વર્ણના નારક આ બધા તિષ્ક દેવ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy