SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे " तिलकरत्नार्द्धचन्द्र चित्राणि, द्वारादौ प्रतिकृतित्वेन स्थापितैः विकसितैः शतपत्रैः पुण्डरीकैश्च भित्यादिषु पुण्ड्ररूपाकारेण कृतैस्तिलकैः, द्वारादिषु कृतैः रत्नमयार्द्धचन्द्रैश्वत्रिविचित्राणि विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि 'नाणामयदामालंकिया' नानामणिमयदामालङ्कृतानि, नानामणिमथैमभिर्मालाभिरलङ्कृतानि - भूषितानि इति नानामणिमयदामालङ्कृतानि 'अंतो बर्हिच सम्हा' अन्तः - मध्ये बहिश्र - बाह्यप्रदेशे श्लक्ष्णानि - मसृणानि - कोमलानि 'तव - णिज्जरुइलवालुयापत्थडा' तपनीयरुचिरबालुकाप्रस्तटानि, तपनीयम् - सुवर्णविशेषस्तन्मय्याः रुचिरायाः बालुकायाः प्रस्तटो येषु तानि तपनीयरुचिरबालुकाप्रस्तटानि, 'मुहफासा' सुखस्पर्शानि सुखः- सुखजनकः स्पर्शो येषां येषु वा तानि सुखस्पर्शानि, शुभस्पर्शानि वा, 'सस्सिरिया' सश्रीकाणि, श्रिया - लक्ष्म्या, परमशोभया सहितानि सश्रीकाणि, 'सुरूवा' सुरूपाणि, शोभनं रूपं येषां तानि रूपाणि 'पासाइया' प्रसादीयानि प्रसादाय प्रसत्तये आनन्दाय हितानि प्रसादीयानि प्रासादिकानि वा प्रसादजनकानि इति तदर्थः, 'दरिसणिज्जा' दर्शनीयानि दर्शनयोग्यानि, 'अभिरुवा' अभिरूपाणि परमरमणीयानि, 'पडिरूवा' प्रतिरूपाणि तानि भवनानि अत्यन्तकमनीयानि सन्ति, 'एत्थ णं' अत्र खलु-उपर्युक्तस्थलेषु 'जोइसियाणं देवाणं' ज्योतिष्काणाम् चन्द्राआदि में पुण्ड्राकार बनाये हुए तिलक हैं तथा द्वार आदि में रत्नमय अर्द्धचन्द्र बने हैं । इनके कारण वे अद्भुत प्रतीत होते हैं । वे विविध प्रकार की मणिमय मालाओं से विभूषित हैं। भीतर और बाहर से चिकने हैं । उनमें तपनीय, स्वर्ण की रुचिर वालुका के प्रस्तर हैं । उनका स्पर्श बड़ा सुखद है या शुभ है । वे परम श्री - शोभा से सम्पन्न, सुन्दर रूप वाले, दर्शक के चित्त में प्रसन्नता उत्पन्न करने वाले, दर्शनीय, अभिरूप - परम रमणीय तथा प्रतिरूप अर्थात् अत्यन्त कमनीय हैं। इन स्थानों में पर्याप्त तथा अपर्याप्त चन्द्र आदि ज्योतिष्क देवों के स्वस्थान निरूपण किए गए हैं। ये स्थान स्वस्थान उपपात દિવાલ આદિમાં પદ્માકાર બનાવેલ તિલક છે. તથા દ્વાર આદિમાં રત્નમય અ ચન્દ્ર બન્યા હાય છે. એ કારણે અદ્દભુત દેખાય છે. તેઓ વિવિધ પ્રકારની રત્નમય માળાએથી વિભૂષિત છે. અંદર અને બહારથી ચિકણા છે. તેમનામાં તપાવેલ સેનાની સરખી વાલુકાના સુંદર પ્રસ્તટ છે, તેમના સ્પર્શી ઘણા સુખદ છે અગર શુભ છે તે પરમશ્રી-શેભાથી સપન્ન, સુન્દર રૂપવાળા દકના ચિત્તમાં પ્રસન્નતા ઉત્પન્ન કરવાવાળા, દનીય, અભિરૂપ, પરમ રમણીય. તથા પ્રતિરૂપ અર્થાત્ અત્યન્ત કમનીય છે. આ સ્થાનામાં પર્યંત ८५२ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy