SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनास्त्रे 'दसुत्तरजोयणसयबाहल्ले' दशोत्तरयोजनशतबाहल्ये-दशयोजनाधिकशतयोजन. विस्तारे, 'तिरियमसंखेज्जे' तिर्यगसंख्येये जोइसविसए' ज्योतिष्कविषयेज्योतिष्कक्षेत्रे ज्योतिष्कदेशे इत्यर्थः, 'एत्थ ' अत्र खलु उक्तस्थले, 'जोइ. सियाणं देवाणं' ज्योतिष्कानाम् देवानाम् 'तिरियमसंखेज्जा' तिर्यगसंख्येयानि 'जोइसियविमाणावाससयसहस्सा' ज्योतिष्कविमानावासशतसहस्राणि-लक्षज्योतिष्कविमानावासाः 'भवंतीतिमक्खाय' भवन्ति इत्याख्यातं-प्रतिपादितम्, मया महावीरेण, अन्यैश्च त्रयोविंशति तीर्थकुद्भिः , ते णं विमाणा' तानि खलु विमानानि 'अद्धकविट्ठगसंठाणसंठिया' अर्द्धकपित्थकसंस्थानसंस्थितानि-कपित्थस्यार्द्धम् - अर्द्धकपित्थं तस्य संस्थानेन-आकारेणेव, संस्थितानि-व्यवस्थितानि इत्यर्द्धकपित्थकसंस्थानसंस्थितानि, 'सव्वफलिहामया' सर्वस्फटिकमयानि-सर्वात्मनाकाकत्स्येन स्फटिकमयानि इत्यर्थः, 'अब्भूम्गयमूसियपहसियाइव' अभ्युद्गतोत्सतप्रभासितानि, अभ्युद्गता-आभिमुख्येन विनिर्गतया उत्सृतया-प्राबल्येन सर्वासु दिक्षु प्रसृतया, प्रभया दीप्त्या, सितानि-श्वेतानि इत्यभ्युद्गतोत्सृतप्रभासितानि इव, 'विविहमणिकणगरयणभत्तिचित्ता' विविधमणिकनकरत्नभक्तिचित्राणि, विविधानाम्-अनेकप्रकाराणाम् मणिकनकरत्नानां भक्तिभिर्विशेषच्छटाभिश्चित्राणि-आश्चर्यरूपाणि इति विविधमणिकनकरत्नभक्तिचित्राणि, 'वाउद्धृयविजय वेजयंतीपडागाछत्ताइछत्तकलिया' वातोद्धृतविजयवैजयन्तोपताका छत्राऊपर जाकर एक सों दश योजन के विस्तार में और तिर्छ असंख्यात ज्योतिष्क क्षेत्र में, ज्योतिष्क देवों के तिर्छ असंख्य लाख ज्योतिष्क विमान हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहा है। ये ज्योतिष्क विमान अर्द्ध कपित्थ-आधे कवीठ के आकार के हैं, सर्वात्मना स्फटिकमय हैं, खूब ऊंचे उठे हुए होने से सभी दिशाओं में फैली हुई प्रभा के कारण श्वेत से हैं, अनेक प्रकार के मणियों एवं कनक-रत्नों की विशेष छटा के कारण विस्मयजनक हैं। हवा से उडती हुई विजय वैजयन्ती, पताकाओं, छत्रों और अतिछत्रों से युक्त ષ્ક દેવના તિછ અસંખ્યાત લાખ તિષ્ક વિમાને છે. એવું મેં તથા અન્ય તીર્થકરેએ પણ કહ્યું છે. આ તિષ્ક વિમાન અધકપિથ અર્ધા કોઠાના આકારના છે સર્વાત્મતા કટિકમય છે. ખૂબ ઊંચે ઉઠેલ હોવાથી બધી દિશાઓમાં ફેલાએલ પ્રભાથી શ્વેત સરખાં છે, અનેક પ્રકારના મણિયે અને કનક રત્નની વિશેષ છટાને કારણે વિસ્મય જનક છે. હવાથી ઉડતી વિજય વૈજયન્તી પતાકાઓ છે અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy