SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनो टोका द्वि. पद २ सू.२२ पिशाचदेवानां स्थानानि तीर्थकृद्भिः , 'ते णं भोमेज्जनगरा बाहिं वट्टा' तानि खलु भीमेय नगराणि-भौमेयभवनानि, बहिर्भागे वृत्तानि चर्तुलानि-गोलाकाराणि, 'जहा-ओहिओ भवणवण्णओ' यथा औधिका-समुच्चयवानव्यन्तर सम्बन्धी भवनवर्णकः भवनानां वर्णनं भणितं, 'तहा भाणियव्यो' तथैवात्रापि भवनानां वर्णनं भणितव्यम् वक्तव्यम्, 'जाव पडिरूवा' यावत्-अन्तश्चतुरस्त्राणि, अवश्च पुष्करकर्णिका संस्थानसंस्थितानि, उत्कीर्णान्तरविपुलगम्भीर खात परिखाणि, प्रकाराहालक कपाटतोरणप्रतिद्वारदेशभागानि, यन्त्रशतघ्नी मुशल मुसण्ढी परिवारितानि अयोध्यानि सदा जयानि सदा गुप्तानि, इत्यादि पूर्वोक्त यावद् विशेषण विशिष्टानि प्रसादीयानि, अभिरूपाणि, प्रतिपाणि च पर्यन्तानि सन्ति, 'एत्य णं पिसायाणं देवाणं' अत्र खलु-उपर्युक्तस्थलेषु, पिशाचानां देवानाम्, ‘पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तिसु वि लोगस्स असंखेजइभागे' त्रिष्वपि-स्वस्थानोपपात समुद्वानव्यन्तरों के नगरावासों का वर्णन किया गया है । वे यावत् प्रतिरूप अर्थात् अत्यन्त सुन्दर हैं । अर्थात् अन्दर से चौकोर हैं और नीचे से पुष्कर की कणिका के आकार के हैं। जिनका अन्तर स्पष्ट प्रतीत होता है ऐसी विशाल और गंभीर खाइयो तथा परिखाओं से घिरे हुए हैं । प्राकारों, अद्यालकों, कपाटों, तोरणों और प्रति. द्वारों से युक्त हैं । यंत्रों, शतग्नियों, मुसलों तथा मुसण्ढो नामक शस्त्रों से युक्त हैं । शत्रुओं द्वारा अयोध्य हैं, सदा जयशील और सदा रक्षित हैं इत्यादि पूर्वोक्त विशेषणों से विशिष्ट वे नगरावास दर्शक के चित्त को प्रसन्न करने वाले, अभिरूप और प्रतिरूप हैं। इन उपर्युक्त स्थानों में पर्याप्त तथा अपर्याप्त पिशाच देवों के स्थान कहे गए हैं । स्वस्थान, उपपात और समुद्घात तीनों अपेक्षाओं से બહારથી ગોળાકાર છે વિગેરે વર્ણન એજ પ્રકારે સમજી લેવું જોઈએ જેવું સમુચ્ચય વાણ વ્યરના નગરાવાસના વર્ણન કરાયાં છે. તેઓ યાવત્ પ્રતિ રૂપ અર્થાત્ અત્યન્ત સુંદર છે. અર્થાત્ અન્દરથી ચોરસ અને નીચેથી કમળ ની કર્ણિકાની જેવા આકારના છે. જેમના અત્તર સ્પષ્ટ પ્રતીત થાય છે એવી વિશાળ અને ગંભીર ખાઈ તથા પરિખાઓથી ઘેરાએલા છે. પ્રાકારો, અટ્ટાલક કપાટે; તેરણા અને પ્રતિ દ્વારોથી યુક્ત છે. યંત્ર શતનીયે, મુસલે તથા મુસંઢી નામક શસ્ત્રોથી યુક્ત છે. શત્રુઓ દ્વારા અયોધ્યા છે. સદા જયશીલ અને સદ રક્ષિત છે. વિગેરે પૂર્વ વિશેષણથી વિશિષ્ટ તે નગરવાસો દર્શકના ચિત્તને પ્રસન્ન કરવાવાળા અભિરૂપ પ્રતિરૂપ છે. આ ઉપર્યુક્ત સ્થાનમાં પર્યાપ્ત શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy