SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ८०८ , तुडियघणमुईं गपडुप्पवाइयर वेणं' महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितधनमृदङ्गपटुप्रवादितरवेण महता - विशालेन रवेण इत्यग्रेणान्वयः कीदृशेन ते नेत्याह- अहतानि अव्याहतानि आख्यानक प्रतिबद्धानि वा सततानुबन्धीनि यानि नाटयगीतवादिततन्त्रीतलतालत्रुटितानि यथ घनमृदङ्गः पटुना पुरुषेण प्रवादितस्तेषां रवेण शब्देनेत्यर्थः, तत्र नाटयं - नृत्यम् नर्तनमित्यर्थः, गीतं - गानम्, तन्त्री - वीणा, तलौ करतलौ, ताल:- कंसिया 'झारि' इति भाषा प्रसिद्ध:, त्रुटितानि वाद्यविशेषरूपाणि घनमृदङ्गः - घनाघन समानध्वनिः, 'दिव्वाई' दिव्यान् दिविभवान् दिव्यान - अपूर्वान् इत्यर्थः, 'भोगभोगाई' भोगभोगान्, भोगाः भोगाः भोगभोगाः तान् शब्दरसरूपगन्धस्पर्शस्रकूचन्दनवनिता विलास परिवारादि सम्पत्तिकामभोगान् इत्यर्थः, 'भुंजमाणा' भुञ्जानाः अनुभवन्तः, 'विहरंति - आसते इत्यर्थः ॥ २१ ॥ 9 प्रज्ञापनास्त्रे 3 पिशाचादिव्यन्तरस्थानादि वक्तव्यताप्रस्तावः मूलम् - कहि णं भंते! पिसायाणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते! पिसाया देवा परिवसंति ? गोमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्स बाहल्लस्स उवरिं एवं जोयणसयं ओगाहित्ता, हेट्रा चेगं जोयणसयं बजित्ता मज्झे अट्टसु जोयणसएसु, एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवतीति मक्खायं, तेणं भोमेज्जनगरा बाहिं वहा जहा ओहिओ भवणवण्णओ तहा भाणियव्वो जाव पडिरुवा, एत्थ of पिसायाणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता, तिसु वि लोगस्स असंखेजइभागे, तत्थ बहवे पिसाया देवा द्वारा बजाए हुए वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की ध्वनि के साथ दिव्यादि भोग-उपभोगों को अर्थात् शब्द, रस, रूप, गंध, स्पर्श, माला, चन्दन, वनिताविलास, धन, परिवार, सम्पत्ति आदि रूप कामभोगों को भोगते हुए रहते हैं ॥२१॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧ સંરક્ષણ કરતાં કરતાં નિરન્તર થનારા નાટ્ય, ગીત, કુશલ વગાડનારાઓથી વગાડેલ વીણા તલ, તાલ, ત્રુટિત, મૃઢંગ આદિ વાદ્યોના અવાજના શ્રવણુ સાથે દિવ્ય ભાગ ઉપભાગાને ભાગવતા થકા રહે છે. ! ૨૧ ॥
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy