SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि शरीरवर्णसुन्दरतया 'दस दिसाओ' दशदिशः, 'उज्जोवेमाणा' उदद्योतयन्तःप्रकाशयन्तः, 'पभासेमाणा' प्रभासयन्तः - शोभयन्तः, 'तेणं तत्थ' ते खलुपूर्वोक्ता :- वानव्यन्तराः, तत्र - उपर्युक्त स्वस्थानेषु 'साणं साणं' स्वेषां स्वेषाम् - आत्मीयात्मीयानां 'असंखेज्जभौ मेज्जनगरावास सय सहरसाणं' असंख्येयभौमेयनगरावासशतसहस्राणाम् ' साणं साणं' स्वासां स्वासाम् ' सामाणियसाहस्सीणं' सामानिकसाहस्रीणाम्, 'साणं साणं' स्वेषां स्वेषाम् 'अणीयाणं' अनीकानाम् सैन्यानाम् ' साणं साणं' स्वेषां स्वेषाम् 'अणीयाहिवईणं' अनीकाधिपतीनाम् 'साणं साणं' स्वासां स्वासाम् ' आयरवखदेवसा हरसीण' आत्मरक्षक देवसाहस्रीणाम् 'अन्नेसिंचबहूणं' अन्येषाञ्च बहनाम् 'वाणमंतराणं' वानव्यन्तराणां देवशणय' देवानाञ्च 'देवीणय' देवीनाश्च 'आहेबच्च' आधिपत्यम्, अधिपतेः कर्म आधिपत्यम् - रक्षणम् 'पोरेवच्चं ' पौरपत्यम्, पुरपतेः कर्म पौरपत्यम्, समेषामात्मीयानामग्र नेतृत्वम्, भरणपोषण तत्त्वम्, 'महत्तरगत' महत्तर कत्वम्, महत्तरत्वमित्यर्थः, 'आणा ईसरसेणा वच्च' आज्ञेश्वरसेनापत्यम्, आज्ञया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः, आज्ञेश्वरश्वासौ सेनापतिश्चेति आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वर सेनापत्यम्, स्वस्व सैन्यम्प्रति अपूर्वमाज्ञाप्रधानत्वमित्यर्थः, 'कारेमाणा' कारयन्तः, अन्यैर्नियुक्त कर्मचारिवर्गैः सम्पादयन्तः ' पालेमाणा' पालयन्तः स्वयमेव संरक्षन्तः, 'महयाहय नट्टगीयवाइसतंतीतलता ल सुन्दरता से दशों दिशाओं को प्रकाशित करते हुए, शोभित करते हुए वे वान-व्यन्तर देव उपर्युक्त स्थानों हैं, अपने-अपने लाखों भौमेय नगरावासों का अपने-अपने हजारों सामानिक देवों का, अपनी-अपनी अग्रमहिषियों का, अपनी-अपनी परिषदों का अपने - अपने अनीकों का अपने-अपने अनीकाधिपतियों का अपने-अपने सहस्रों आत्मरक्षक देवों तथा अन्य वहुसंख्यक वान - व्यन्तर देवों एवं देवियों का आधिपत्य, अग्रेसरत्व, स्वामित्व, पोषकत्व, महत्तरत्व आज्ञा के द्वारा ईश्वरत्व तथा सेनापतित्व करवाते हुए, स्वयं उनका संरक्षण करते हुए, निरन्तर होने वाले नाट्य, गीत, कुशल वादक શાલિત કરતા તે વાનભ્યન્તર દેવ ઉપર્યુક્ત સ્થાનામાં, પોતપોતાના લાખા ભૌમેય નગરાવાસાના, પોતપોતાના હજારા સામાનિક દેવાના, પોતપેાતાની અગ્ર મહિષિચાના, પોતપોતાની પરિષદ્યોના, પોતપાની અનીકાના, પોતપોતાના અની કાધિપતિયાના, પોતપોતાના હજારો આત્મરક્ષક દેવેાના તથા અન્ય અહુસંખ્યક વાનભ્યન્તર દેવા તેમજ દૈવિયાના આધિપત્ય, અગ્રેસરત્વ, સ્વામિત્વ પોષકત્વ, મહત્તરત્વ, આજ્ઞા દ્વારા ઇશ્વરવ તથા સેનાપતિત્વ કરાવતા, સ્વય' તેમનુ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧ ८०७
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy