SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि ७९९ प्रहरणैश्च रक्षितानि, योद्धृभिः समन्तात् परिवेष्टितत्वेनासहमानानां परेषां कथमपि प्रवेशासंभवात् 'अडयालकोट्ठगरइया' अष्टचत्वारिंशत्कोष्ठकरचितानि-अष्टचत्वारिंशद् विभिन्नच्छटाकलितानि, कोष्ठकानि - प्रकोष्ठानि तेषां रचितानि येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि, 'अडयालकयवणमाला' अष्टचत्वारिंशत्कृतवर्णमालानि-अष्टाचत्वारिंशद्भेदभिन्नच्छटाः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि 'खेमा' क्षेमाणि दुष्टजनकृतोपद्रवाशान्तिरहितानि 'सिवा' शिवानि - सर्वदा मङ्गलोपेतानि अततव सर्वोपद्रवरहितानि 'किंकरामरदंडोपरक्खिया' किङ्करामरदण्डोपरक्षितानि - किङ्कराः सेवकभूता येऽमरा देवास्तैः दण्डैः करणभूतैरुपरक्षितानि इति किङ्करामरदण्डोपरक्षितानि ' लाउल्लोइयमहिया' लिसोपलिप्तमहितानि - लिप्तं भूमेर्गोमयादिनोपलेपनम् उपलिप्तं कुडचानां सेटिकादिभिः संसृष्टीकरणं, ताभ्यां महितानि समर्चितानि इव तथा 'गोसीस सरसरत्तचंदणदद्दरदिनपंचंगुलितला' गोशीर्ष कसर सरक्तचन्दन दर्दरदत्तपञ्चाङ्गुलितलानि, गोशीर्षेण - एतन्नामक चन्दनेन सरसरक्तचन्दनेन च दर्दरेण - बहुलेन प्रसृतकरतलेन वा दत्ताः पञ्चाङ्गुलयस्तला हस्तका येषु तानि इव गोशीर्षे सरस रक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि 'उवचियचंद णकलसा' उपचितचन्दनकलशानि, उपचिताः - संस्थापिताः, चन्दनकलशा:- मङ्गल्यसूचककुंम्भा येषु तानि उपचितचन्दनकलशानि, 'चंदणघड सुकयतोरणपडिदुबारदेस भागा' चन्दनघटसुकृत तोरणप्रतिद्वार देशभागानि - चन्दनघटै चन्दनकलशैः सुकृतानि सम्यक्तया क्योंकि सब ओर से परिवृत होने के कारणशत्रुओं का उनमें प्रवेश नहीं हो सकता । अद्भुत छटा वाले अडतालीस कोठों की रचना से युक्त हैं । उनमें अडतालीस वनमालाएं बनी हुई हैं । वे दुष्टजनों द्वारा किये जाने वाले उपद्रव से रहित, सदैव मंगलमय तथा किंकर देवों के दण्डों से रक्षित हैं । लिपे-पुते होने के कारण अत्यन्त प्रशस्त हैं । उनमें गोशीर्ष एवं लाल चन्दन के हाथ लगे हुए हैं जिनमें पांचों उंगलियां उछरी हैं । उनमें मंगलसूचक चन्दन-घट स्थापित हैं । उनके प्रतिहार प्रदेशों में चन्दन - कलश के तोरण शोभायमान हो रहे हैं । કાઠાની રચનાથી યુકત છે. તેમાં અડતાલીસ વનમાલાએ બનેલી હાય છે. દુષ્ટનાથી કરાતા ઉપદ્રવેાથી રહિત છે. સદૈવ મોંગલમય તથા કિકર ધ્રુવેના દડાથી સુરક્ષિત છે. લિ ંપેલ ધૂપેલ હાવાના કારણે અત્યન્ત પ્રશસ્ત છે. તેમાં ગોરાચન અને લાલ ચન્હનના થાપા પડેલા હાય છે કે જેમાં પાંચે આંગળીચેના ભાગ ઉપસી આવેલા દેખાય છે. તેમાં મંગલ સૂચક ચન્તન ઘટ સ્થાપિત હાય છે. તેમના પ્રતિદ્વાર દેશામાં ચન્દન કળશના તારણ શૈાભાયમાન બની શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy