SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू.१९ नागकुमारदेवानां स्थानानि ७६१ उद्योतयन् प्रभासयन् ‘से गं' स खलु भूतानन्दो नागकुमारेन्द्रः 'तत्थ चत्तालीसाए भवणावाससयसहस्साणं जाव' तत्र उपयुक्त स्थानेषु चत्वारिंशतो भवनावासशतसहस्राणाम् चत्वारिंशल्लक्षभवनावासानाम् यावत्-पण्णां सामानिकसाहस्त्रीणाम् त्रयस्त्रिंशतस्त्रायस्त्रिंशकानाम् चतुर्णा लोकपालानाम्, षण्णाम् अग्रमहिषीणाम् सपरिवाराणाम् तिसृणाम् पर्षदाम्, सप्तानाम् अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम् चतुर्विंशतेः आत्मरक्षकदेवसाहस्रीणाम्, अन्येषां च बहूनाम् औत्तराहाणां नागकुमाराणाम् देवानाम् च देवीनाश्च आहेबच्च-जाव विहरइ' आधिपत्यम् यावत् पौरपत्यम् कुर्वन् विहरति । मूलम्-कहि णं भंते ! सुवण्णकुमाराणं देवाणं पज्जत्ता. पजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! सुवण्णकुमारा देवा माला से मंडित है । वह कल्याणकारी उत्तम वस्त्र पहनता है । कल्याणकारी एवं उत्तम माला तथा अनुलेपन को धारण करता है। उसका शरीर देदीप्यमान है । लम्बी वनमाला का धारक है । अपने दिव्य वर्ण गंध आदि से दशों दिशाओं को उद्योतित एवं प्रभासित करता रहता है । यह भूतानन्द नामक नागकुमारेन्द्र चालीस लाख भवनावासों का छह हजार सामानिक देवों का, तेतीस त्रायस्त्रिंश देवों का, चार लोकपालों का, छह सपरिवार अग्रमहिषियों का, तीन प्रकार की परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, चौवीस हजार आत्मरक्षक देवों का, तथा अन्य बहुत से उत्तरदिशा के निवासी देवों और देवियों का अधिपतित्व एवं अग्रेसरत्व करता हुआ निवास है। મુગટ ચિત્ર વિચિત્ર માલાઓથી મંડિત હોય છે. તે કલ્યાણકારી ઉત્તમ વસ્ત્ર પહેરે છે. કલ્યાણકારી તેમજ ઉત્તમ માલા તથા અનુલેખનને ધારણ કરતા રહે છે. તેમના શરીર દેદીપ્યમાન છે. તેઓ લાંબી વનમાલાને ધારણ કરે છે. પિતાના દિવ્ય વર્ણ, ગંધ આદિથી દશે દિશાઓને ઉદ્યોતિત તેમજ પ્રભાસિત કરતા રહે છે. આ ભૂતાનન્દ નામના નાગકુમારે ચાલીસ લાખ ભવનાવા. સેના, છ હજાર સામાનિક દેના તેત્રીશ ત્રાયશ્ચિંશ દેના, ચાર લોકપાલના, છ સપરિવાર અમહિષિના, ત્રણ પ્રકારની પરિષદના, સાત અનીકેના, સાત અનીકાધિપતિયોના, ચાવીસ હજાર આત્મરક્ષક દેવોના તથા અન્ય ઘણા બધા ઉત્તર દિશાના નિવાસી દે તેમજ દેવિયેના અધિપતિત્વ તેમજ અગ્રેસર કરતા રહિને નિવાસ કરે છે, प्र० ९६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy