SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ७४६ प्रज्ञापनास्त्रे देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, नाकुमारा देवाः परिवसन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'इमीसे रयण्णप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'असीउत्तरजोणसयसहस्सबाहल्लाए उवरिं' अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्यायाः, अशीतिसहस्राधिकलक्षयोजनविस्तारायाः, प्रथमपृथिव्याः उपरि-उभागे 'एग जोयणसहस्सं ओगाहित्ता' एक योजनसहस्रम् अवगाह्य प्रविश्य, 'हिट्ठाचेग जोयणसहस्सं वजित्ता' अधश्चैकं योजनसहस्रं वर्जयित्वा 'मज्झे अट्ठहत्तरे जोयणसयसहस्से' मध्ये-मध्यभागे, अष्टसप्तति सहस्रोत्तरे योजनशतसहस्र-अष्टसप्तति सहस्राधिकलक्षयोजने 'एत्थ णं' अत्र खलुउपर्युक्तस्थलेषु 'नागकुमाराणं देवाण' नागकुमाराणाम् देवानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'चुलसीइभवणावाससयसहरसा' चतुरशीतिः भवनावासशतसहस्राणि 'भवंतीति मक्खायं' भवन्ति इत्याख्यातम्, 'ते णं भवणा बाहिं वट्टा' तानि खलु भवनानि बहिर्भागे वृत्तानि-वर्तुलानि 'अंतो चउरंसा' अन्तोमध्यभागे चतुरस्राणि-चतुरस्राकाराणि 'जाव' यावत्-अधः-पुष्करकणिका संस्थानसंस्थितानि उत्कीर्णान्तरविपुल गम्भीरखातपरिखाणि प्राकाराट्टालककनागकुमार देव कहां निवास करते हैं ? भगवानू उत्तर देते हैं-यह रत्नप्रभा पृथिवी एक लाख अस्सी हजार योजन मोटी है । इसके एक हजार योजन ऊपर के और एक हजार योजन नीचे के भाग को छोड कर बीच के एक लाख अठहत्तर हजार योजनों में पर्याप्त-अपर्याप्त नागकुमार देवों के भवन हैं, ऐसा मैंने तथा अन्य सब तीर्थंकरों ने कहा है । ये भवन चौरासी लाख हैं । वे बाहर से गोलाकार हैं, अंदर से चौकोर हैं, यावत् कमल की कणिका की आकृति के हैं । विशाल एवं गंभीर खाइयों तथा परिखाओं से युक्त हैं । प्राकारों, अटालकों, कपाटों तोरणों और प्रतिद्वारों से युक्त हैं । यंत्रों, शतनियों, मुशलों और मुसण्डी नामक छे-डे मापन् ! नामा२ ३१ ४यां निवास ४२ छे ? શ્રી ભગવાન ઉત્તર આપે છે-આ રત્નપ્રભા પૃથ્વી એક લાખ એંસી હજાર જન મેટી છે. તેના એક હજાર જન ઉપરના અને એક હજાર જન નીચેના ભાગને છોડીને વચલા એક લાખ અઠોતેર હજાર એજનમાં પર્યાપ્ત અપર્યાપ્ત નાગકુમાર દેવોના ભવન છે. એમ મેં અને અન્ય સર્વ તીર્થકરેએ કહ્યું છે. તે ભવન ચોરાસી લાખ છે. તે બધા બહારથી ગોળાકાર છે. અન્દરથી ચોરસ છે. યાવત્ કમળની કર્ણિકાની આકૃતિના સમાન છે. વિશાળ તેમજ ગંભીર ખાઈઓ તથા પરિખાઓથી યુક્ત છે. પ્રાકારે, અટ્ટાલક, કપાટો, તેરણા અને પ્રતિદ્વારોથી યુક્ત છે. યંત્ર, શનિ , મુસલે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy