SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१९ नागकुमारदेवानां स्थानानि ७३९ भंते ! उत्तरिल्ला नागकुमारा देवा परिवसंति ? गोयमा ! जंबूद्दीवे दीवे मन्दरस्त पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुठवीए असी उत्तरजोयगसहस्स बाहल्लाए उरि एगंजोयणसहस्सं ओगाहित्ता हेट्रा चेगं जोयणसहस्सं वज्जित्ता मज्झे अटूहुत्तरे जोयणसयसहस्से एत्थ णं उत्तरिल्लाणं नागकुमाराणं देवाणं चत्तालीसं भवणावाससयसहस्सा भवंतीति मक्खायं, तेणं भवणा बाहिं वहा सेसं जहा दाहिणिल्लाणं जाव विह. रंति, भूयाणंदे एत्थ नागकुमारिंदे नागकुमारराया परिवसइ, महिड्डिए जाव पभासेमाणे से णं तत्थ चत्तालीसाए भवणावाससयसहस्साणं आहेवच्चं जाव विहरइ । छाया-कुत्र खलु भदन्त ! नागकुमाराणाम् देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि ? कुत्र खल भदन्त ! नागकुमारा देवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्यायाः उपरि एकं योजनसहस्रम् अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये अष्ट शब्दार्थ-(कहि णं भंते ! नागकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त और अपर्याप्त नागकुमार देवों के स्वस्थान कहां हैं ? (कहि णं भंते ! नागकुमारा देवा परिवसंति ?) हे भगवन् नागकुमार देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए) एक लाख अस्सी हजार मोटी इस रत्नप्रभा पृथ्वी के (उवरिं) ऊपर (एग) एक (जोयणसहस्सं) हजार योजन (ओगाहिता) अवगाहन करके (हिट्ठा) नीचे (चेगं) एक (जोयणसहस्सं) हजार योजन ____watथ-(कहि णं भंते ! नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ?) भगवन् यात अने २०५यात नामा२ हेवान। स्वस्थान च्या २७छ ? (कहि णं भंते ! नागकुमारा देवा परिवसंति १) सावन ! नागभार ढेर ४यां निवास ४२ छ (गोयमा) गौतम ! (इमीसे रयणप्पभाए पुढवीए असी उत्तरजोयण सयसहस्स बाहल्लाए) से सास ससी ॥२ योन भाटी मा २त्नप्रमा पृथ्वीना (वरिं) अ५२ (एग) से (जोयणसहस्स) हु१२ योग (ओगाहित्ता) ॥डन रीने (हिट्ठा) नीय (चेग) ४ (जोयणसहस्स) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy