SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७२७ " ताणं, देवानाम् पर्याप्तापर्याप्तानां 'ठाणा - पण्णत्ता' स्थानानि - स्वस्थानानि, प्रज्ञतानि प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण विशदयितुमाह- 'कहि णं भंते! दाहिजिल्ला असुरकुमारा देवा परिवसन्ति ? हे भदन्त ! कुत्र खलु कस्मिन् स्थले, दाक्षिणात्याः असुरकुमारा देवाः परिवसन्ति ! भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! 'जंबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स एव्वयस्स' मन्दरस्य - मेरोः, पर्वतस्य 'दाहिणेणं' दक्षिणेन, दक्षिणभागे इत्यर्थः, 'इमी से रयणप्पभाए पुढवीए !' अस्याः !" रत्नप्रभायाः पृथिव्याः 'असी उत्तरजोयणसयस हस्सवाहल्लाए' अशी तिसहस्रोतरयोजनशतसहस्रबाहल्यायाः, अशीतिसहस्राधिकलक्षयोजनविस्तारायाः ' उवरिं उपरि- ऊर्ध्वभागे, एंगं जोयणसहस्सं ओगाहित्ता' एकं योजनसहस्रम् अवगावप्रविश्य 'हिट्ठा चेगं जोयणसहस्सं वज्जित्ता' अधश्च अधोभागे च, एकं योजनसहस्रम्, वर्जयित्वा मज्झे अनुत्तरे जोयण सय सहर से मध्ये-मध्यभागे, अष्टसप्ततिसहस्रोत्तरे योजनशतसहस्रे, अष्टसप्ततिसहस्राधिकलक्षयोनेषु इत्यर्थः, 'एत्थ णं' अत्र खलु - उपर्युक्तस्थले 'दाहिणिल्याणं' दाक्षिणात्यानाम्, 'असुरकुमाराणं- देवाणं असुरकुमाराणाम् देवानाम्, चउत्तीसं भवणावाससय सहस्सा' चतुस्त्रिंशत् भवनावासशतसहस्राणि चतुस्त्रिशद् भवनावासलक्षाणि 'भवतीति मवखायं' भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्व तीर्थकृद्भिः, 'ते णं भवणा बाहि वट्टा' तानि अपर्याप्त असुरकुमार देव के स्थान किस प्रदेश में हैं ? इसी प्रश्न को स्पष्ट करने के लिए कहा गया है-हे भगवन् ! दक्षिण दिशा के असुरकुमार देव कहाँ निवास करते हैं ? भगवान् उत्तर देते हैं - हे गौतम ! जम्बूद्वीप नामक द्वीप में स्थित मेरु पर्वत के दक्षिण भाग में, एक लाख अस्सी हजार योजन मोटाई वाली इस रत्नप्रभा पृथ्वी के ऊपरी एक हजार योजन में प्रवेश करके - एक हजार योजन नीचे जाकर तथा एक हजार योजन छोडकर, बीच के एक लाख अठहत्तर हजार योजन में दक्षिणात्य असुरकुमार देवों के चौतीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने भी અપર્યાપ્ત અસુરકુમાર દેવ કયા પ્રદેશમા રહે છે? આજ પ્રશ્નને સ્પષ્ટ કરવા માટે કહેવાયુ છે કે હું ભગવન્ દક્ષિણ દિશાના અસુરકુમારદેવે કયાં નિવાસકરે છે ? શ્રી ભગવાન્ ઉત્તર આપે છે—હે ગૌતમ ! જમ્મુદ્દીપનામક દ્વીપમાં રહેલા મેરૂપર્યંતના દક્ષિણ ભાગમાં, એકલાખ એંસી હજાર ચેાજન માટાઇ વાળી આ રત્નપ્રભા પૃથ્વીના ઊપર એક હજાર ચાજનનો ત્યાગ કરીને તથા નીચેના એક હજાર ચેાજન ત્યજીને, વચલા એક લાખ અઢયે તેર હજાર ચેાજનમાં દાક્ષિણાત્ય અસુરકુમાર દેવાના ચેત્રીસ લાખ ભવનાવાસ છે. એમ મે” તથા અન્ય તીથ કરેએ કહ્યું છે. તે ભવના મહારથી ગાળ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy