SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ - प्रज्ञापनासूत्रे द्धानि अव्याहतानि यानि नाटयगीतवादितानि तन्त्रीतलतालत्रुटितानि च यश्च धनमृदङ्गः पटुप्रवादितस्तेषां रवेण 'दिव्वाई' दिव्यान्-दिवि भवान् प्रधानान् 'भोगभोगाई' भोगभोगान्-भोगयोग्या भोगाः-शब्दादयस्तान् ‘भुंजमाणा' भुञ्जानाः विहरंति'-विहरन्ति-तिष्ठन्ति ॥ सू० १७ ॥ मूलम्-कहि णं भंते! असुरकुमाराणं देवाणं पज्जत्तापज्जताणं ठाणा पण्णता ? कहि णं भंते! असुरकुमारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तर जोयणसयसहस्स बाहल्लाए उवरि एगंजोयणसहस्सं ओगाहित्ता हेटा चेगं जोयणसहस्सं बजित्ता मज्झे अठ्ठत्तरे जोयणसय. सहस्से एत्थ णं असुरकुमाराणं देवाणं चउसर्टि भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकन्निया संठाणसंठिया उक्किन्नंतरविउलगंभीरखायफलिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसंढि परियारिया अउज्झा सदा जया सदा गुत्ता अडयालकोटगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणददरदिन्न पंचंगुलितला उवचिय चंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा, आसत्तोसत्तविउलववग्धारिय. मल्लदामकलावा पंचवन्नसरससुरभिमुकपुप्फपुंजोवयारकलिया, कालागुरुपवरकुंदरुकतुरुकडज्झतधूवमघमघंतगंधुदधुयाभिरामा सुगंधवरगंधिया, गंधवद्रिभूया, अच्छरगणसंधसंविगिन्ना दिव्वकरते हैं । विविध प्रकार के असंख्यातकों से सम्बद्ध नाटय, गीत, वादित्र आदि के तथा तंत्री, तल, ताल, मृदंग आदि के कुशल वादन संबंधी एवं अनेक प्रकार के दिव्य भोगोपभोग को भोगते हुए विचरते रहते हैं ॥१७॥ પાલન કરે છે, વિવિધ પ્રકારના આખ્યાનકોથી સંબદ્ધ નૃત્ય, ગીત, વારિત્ર, આદિના તથા તંત્રી, તલ, તાલ મૃદંગ આદિના કુશલ વાદન સંબંધી તેમજ અનેક પ્રકારના દિવ્ય ભોગપભેગોને ભેગવતા રહીને વિચરતા રહે છે પાછા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy