SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ स.१७ भवनपतिदेवानां स्थानानि ६८९ ते खलु भवनवासिनो देवाः, 'तत्थ'-तत्र-स्वस्थाने 'साणं साणं'- स्वेषां स्वेषाम्-- आत्मीयात्मीयानाम्-'भवणावाससयसहस्साणं' - भवनावासशतसहस्राणाम् 'साणं साणं सामाणिय साहस्सीणं'-स्वासां स्वासां सामानिकसाहस्रीणाम्, 'साणं साणं तायत्तीसाणं'-स्वेषां स्वेषां त्रायस्त्रिशकानाम् 'साणं साणं लोगपालाण'-स्वेषां स्वेषां लोकपालानाम्, 'साणं साणं अग्गमहिसीण'-स्वासां स्वासाम् अग्रमहिषीणाम् 'साणं साणं परिसाणं'-स्वासां स्वासां परिषदाम्. 'साणं साणं अणीआणं'स्वेषां स्वेषाम् अनीकानाम्, 'साणं साणं अणीआहिबईणं'-स्वेषां स्वेषाम् अनीकाधिपतीनाम् 'साणं साणं आयरक्खदेवसाहस्सीणं'- स्वासां स्वासाम् आत्मरक्षकदेवसाहस्रीणाम् 'अन्नेसिं च बहणं मवणवासीणं'-अन्येषाश्च बहूनां भवनवासिनाम्, 'देवाण य दवीण य'-देवानाञ्च देवीनाञ्च ‘आहेबच्चं' आधिपत्यम् पोरेवच्चं'पौरपत्यम् ‘सामित्त'-स्वामित्वम् ‘भट्टित्तं'-भत्वम्, 'महत्तरगत्त'-महत्तरकत्वम्, 'आणाईसरसेणावच्चं'-आज्ञेश्वरसेनापत्यम्, 'कारेमाणा'-कारयन्तः 'पालेमाणा' पालयन्तः, 'महयाहयनट्टगीयवाइयतंतितलतालतुडियघणमुइंगपडप्पवाइयरवेणं'महतारवेण इत्यग्रेणान्वयः, कीदृशेन रवेण, इत्याह-महतानि-आख्यानक प्रतिब. शरीर अस्थियों तथा शिराओं से रहित है।' वे भवनवासी देव अपने स्थानों में अपने-अपने लाखों भवना. वासों का, अपने-अपने सहस्रों सामानिक देवों का, अपने-अपने त्रायस्त्रिंशक देवों का, अपने-अपने लोकपालों का, अपनी-अपनी अग्रमहिषियों का, अपनी-अपनी परिषदों का, अपने-अपने अनीकाधिपतियों का, अपने-अपने हजारों आत्मरक्षक देवों का तथा अन्य बहुत-से भवनवासी देवों तथा देवियों का आधिपत्य करते हुए, पौरपत्य करते हुए, स्वामित्व करते हुए, भर्तृत्व करते हुए, महत्तरख करते हुए, आज्ञा-ईश्वर-सेनापतित्व करते रहते हैं। उनका पालन જીવાભિગમ સૂત્રમાં કહ્યું છે–દેવ અસંહનની હેય છે, અર્થાત્ તેઓમાં સંહનન થતું નથી, કેમકે તેમના શરીર હાડકાં અને શિરાઓ વગરના હોય છે. તે ભવનવાસી દેવ પિતાના સ્થાનમાં પિત–પિતાના લાખે ભવનાવાસના, પિત–પિતાના હજારો સામાનિકદેના, પિત પિતાના ત્રાયશ્ચિંશક દેના, પિત પિતાના લેકપોલેના, પિત પિતાની અઝમહિષિના, પિત–પિતાની પરિષદના; પિતા પોતાના અનેકાધિપતિના, પિત–પિતાના હજારે આત્મ રક્ષક દેવેન તથા અન્ય ઘણા ભવનવાસી દે તથા દેવીના આધિપત્ય કરતા થકા પરિપત્ય કરત થકા સ્વામિત્વ કરતા થકા ભતૃત્વ કરતે છતે, મહત્તરત્વ કરતા થકા આજ્ઞા, ઇશ્વર, સેનાપતિતવ કરતા થકા રહે છે, તેમનું શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy