SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ६८७ सौख्य-प्रचुरसद्वेद्योदयवशायेषां ते महासौख्याः, महेशाख्या वा, 'हारविराइय वच्छा'-हारविराजितवक्षसः, हारैविराजितं वक्षो येषां ते हारविराजितवक्षसः, 'कडगतुडियर्थभियभुआ'-कटकत्रुटितस्तम्भितभुजाः, कटकानि-वलयरूपाणि कलाचिकाभूषणानि, त्रुटितानि-केयूवाहुरक्षकाभरणानि, तैःस्तम्भिताविवस्तम्भितौ भुजौ येषां ते तथा, 'अंगदकुंडलगढ़गंडतलकन्नपीठधारी'-अङ्गदकुण्डलमृष्टगण्डतलकर्णपीठधारिणः, अङ्गदानि-बाह्याभरणानि, कुण्ड ले-कर्णाभरणे,तथा मृष्टौ मृष्टीकृतौ गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि कर्णपीठानि कर्णाभरणानि च धारयितुं शीला इति तथाविधाः, 'विचित्तहत्था भरणा'-विचित्रहस्तामरणाः, विचित्राणि-नानारूपाणि हस्ताभरणानि येषां ते तथाविधाः, 'विचित्तमालामउलिमउडा'-विचित्रमालामौलिमुकुटाः, विचित्रा माला-पुष्पस्रक मौलौ शिरसि, मुकुटंच येषां ते तथाविधाः, तथा 'कल्लाणगपवरवत्थ परिहिया'-कल्याणकप्रवरवस्त्र परिहिताः, कल्याणकं-कल्याणकारि प्रवरं-श्रेष्ठं वस्त्रं परिहितं यैस्ते तथाविधाः, 'कल्लाणगपवरमल्लाणुलेवणधरा' - कल्याणकप्रवरमाल्यानुलेपनधराः 'भासुरबोंदिपलंबवणमालधरा'-भास्वरबोन्दिप्रलम्बवनमालाधराः, भास्वरा-देदीप्यमाना, आदि के सामर्थ्य से युक्त तथा महान सुख के धनी होते हैं। उनका वक्षस्थल हार से सुशोभित होता है । उनकी भुजाएं कलाई में पहने हुए कटकों तथा केयूरों से स्तब्ध-सी होती है । उनकी बाहुओं में अंगद एवं कानों में कुंडल सुशोभित होते हैं । जिनके कारण कपोल भाग झिलमिलाते रहते हैं। वे विचित्र प्रकार के हाथों के आभरणों को धारण करते हैं। उनके मस्तक पर चित्र-विचित्र पुष्पमालाएं तथा मुकुट शोभित रहते हैं। वे कल्याणकारी श्रेष्ठ वस्त्रों को धारण करते हैं । कल्याणकारी एवं श्रेष्ठ मालाओं तथा अनुलेपन के धारक होते हैं । लम्बी लटकती हुई वनमाला को धारण करते हैं और उन का शरीर देदीप्यमान होता है। મહાન સુખના ઘણી બને છે, તેમના વક્ષસ્થળ હારથી સુશોભિત હોય છે, તેમના હાથ કાંડામાં પહેરેલા કડાં તથા બાજુબંધથી વિભૂષિત હોય છે, તેમના હાથમાં અંગદ તેમજ કાનમાં કુંડળ શોભિરહ્યા હોય છે. જેના કારણે કપિલભાગ જળહળી રહ્યો હોય છે. તેઓ વિચિત્ર પ્રકારના હાથના આભર. ને ધારણ કરે છે. તેમના માથા ઉપર ચિત્ર વિચિત્ર પુષ્પ માળાઓ તથા મુગટ શભિ રહે છે. તેઓ કલ્યાણકારી શ્રેષ્ઠ વસ્ત્રોને ધારણ કરે છે. કલ્યાણકારી તેમજ શ્રેષ્ઠ માળાઓ તથા અનુલેપન ધારણ કરનારા હોય છે. લાંબી લટકતી વનમાળાને ધારણકરે છે અને તેમના શરીર ઘણાજ દેદીપ્યમાન હોય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy