SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे रूपचिह्नधराः, सुवर्णकुमाराः भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमाराःभूषणनियुक्त वज्ररूपचिह्नधराः; अग्निकुमारा:-मुकुटनियुक्तपूर्णकलशरूपचिह्नधराः, उदधिकुमाराः-भूषणनियुक्ताश्ववररूपचिह्नधराः, दिक्कुमाराः-भूषणनियुक्तगजरूपचिह्नधराः-पवनकुमारा:-भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमाराः-भूषणनियुक्तवरवर्द्धमानरूपचिह्नधराः, तत्र वर्द्धमानकम्-शरावसंपुपटम्, उप्फेसो-मुकुटः विग्रहस्तु-भूषणेषु नागस्फटागरुडवनाणि येषां ते भूषणनागस्फटागरुडवजाः, पूर्णकलशेन अङ्कितः उप्फेसो मुकुटो येषां ते पूर्णकलशाङ्कितोप्फेसाः, एवं सिंहमकरगजा अङ्काश्चिह्नानि भूषणेषु नियोजिते, चित्रे-आश्चर्यरूपे चिहने गते-स्थिते येषां ते अश्ववरवर्द्धमानक नियुक्त चित्रचिह्नगता इत्येवं बोध्याः, पुनःसर्वेषां विशेषणान्याह-'मुरूवा'-सुरूपाः, शोभनं रूपं येषां ते सुरूपाः, अत्यन्तरमणीयरूपाः 'महडिया'-महद्धिकाः-महती ऋद्धिः-भवनपरिवारादि संपत्तिर्येषां ते महर्दिकाः 'महज्जुइया'-महाद्युतिकाः, महती द्युतिः-कान्तियेषां ते. तथा, 'महब्बला'-महाबलाः, महद्वलं-शारीरिकप्राणा येषां ते महाबलाः, 'महाजसा'-महायशसः, महद्यशः-ख्याति येषां ते तथा, 'महाणुभावा'-महानुभावा, माहान् अनुभाग:शापानुग्रहादि सामर्थ्य येषां ते महानुभागाः, 'महासोक्खा'-महासौख्याः,महत् कुमारों का मुकुट गरुड के चिह्न वाला होता है (४) विद्युत्कुमारों के मुकुट में वज्र (५) अग्निकुमारों के मुकुट में पूर्ण कलश (६) द्वीपकुमारों के मुकुटों में सिंह (७) उदधिकुमारों के मुकुटों में मकर (८) दिशाकुमारों के मुकुटों में हस्ती (९) पवनकुमारों के मुकुटों में अश्व और (१०) स्तनितकुमारों के मुकुटों में वर्द्धमानक का चिह्न होता है । इन चिह्नों से उनकी पहचान होती है । ये सभी देव शोभन रूप वाले अर्थात् अत्यन्त रमणीय रूप से सुशोभित, महान् भवन एवं परिवार संबंधी ऋद्धि के धारक, महान् कान्ति से युक्त, तथा महान् बल से युक्त, महान् यश से सम्पन्न, महान् अनुभाग अर्थात् शाप एवं अनुग्रह વાળા હોય છે (૪) વિઘુકુમારના મુગુટોમાં વજ (૫) અગ્નિકુમારના મુગટમાં પૂર્ણ કળશ (૬) દ્વીપકુમારોના મુગટમાં સિંહ (૭) ઉદધિકુમારના મુગટમાં મકર (૮) દિશાકુમારેના મુગટમાં હાથી (૯) પવનકુમારનાં મુગટોમાં અશ્વ અને (૧૦) સ્વનિતકુમારના મુગટમાં વર્ધમાનકના ચિહ્ન હોય છે, આ ચિહ્નોથી તેઓની ઓળખણ થાય છે આ બધા દેવ શોભન રૂપ વાળા અર્થાત્ અત્યન્ત રમણીય રૂપ થી સુશોભિત, મહાન્ ભવન તેમજ પરિવાર સંબંધી રૂદ્ધિના ધારક, મહાકાન્તિવાળા તથા મહાન બળવાળા, મહાન્ યશથી સંપન્ન મહાન અનુભાગ, અર્થાત્ શાપ તેમજ અનુગ્રહ આદિના સામર્થ્યથી યુક્ત, તથા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy